ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page282.

6. Appassutasuttavaṇṇanā [6] Chaṭṭhe anupapannoti anupāgato. Suttantiādīsu ubhatovibhaṅganiddesa- khandhakaparivārasuttanipātamaṅgalasuttaratanasuttanālakasuttatuvaṭṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthavaggo. Sakalaṃpi abhidhammapiṭakaṃ, niggāthakasuttaṃ, yañca aññaṃpi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ theragāthā therīgāthā suttanipāte nosutta- nāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā udānanti veditabbā. "vuttamidaṃ 1- bhagavatā"tiādinayappavattā dasuttarasatasuttantā itivuttakanti veditabbā. Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakanti veditabbāni. "cattārome bhikkhave acchariyā abbhutadhammā ānande"tiādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhammanti veditabbaṃ. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniya- mahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbā. Na atthamaññāya na dhammamaññāyāti aṭṭhakathañca pāliñca ajānitvā. Dhammānudhammapaṭipannoti navalokuttaradhammassa anurūpadhammaṃ sahasīlakaṃ 2- pubbabhāgapaṭipadaṃ na paṭipanno hoti. Iminā upāyena sabbavāresu attho veditabbo. Paṭhamavāre panettha appassutadussīlo kathito, dutiye appassuta- khīṇāsavo, tatiye bahussutadussīlo, catutthe bahussutakhīṇāsavo. Sīlesu asamāhitoti sīlesu aparipūrakārī. Sīlato ca sutena cāti sīlabhāgena ca sutabhāgena ca "ayaṃ dussīlo appassuto"ti evantaṃ garahantīti attho. @Footnote: 1 cha. vuttañhetaṃ 2 cha.Ma. sahasīlaṃ

--------------------------------------------------------------------------------------------- page283.

Tassa sampajjate sutanti tassa puggalassa yasmā tena sutena sutakiccaṃ kataṃ, tasmā tassa sutaṃ sampajjati nāma. Nāssa sampajjateti sutakiccassa akatattā na sampajjati. Dhammadharanti sutadhammānaṃ ādhārabhūtaṃ. Sappaññanti supaññaṃ. Nekkhaṃ jambonadassevāti jambunadaṃ vuccati jātisuvaṇṇaṃ, tassa jambunadassa nekkhaṃ viya, pañcasuvaṇṇaparimāṇaṃ suvaṇṇaghaṭikaṃ viyāti attho.


             The Pali Atthakatha in Roman Book 15 page 282-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6518&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6518&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=210              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]