![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Caravagga 1. Carasuttavaṇṇanā [11] Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ 1- karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti. Carampīti carantopi. Anātāpīti nibbiriyo. Anottāpīti upavādabhayarahito. Satatanti niccaṃ. Samitanti nirantaraṃ. Evaṃ sabbattha atthaṃ ñatvā sukkapakkhavuttapariyāyena attho veditabbo. Gāthāsu gehanissitanti kilesanissitaṃ. Mohaneyyesūti mohajanakesu ārammaṇesu. Abhabboti abhājanabhūto. Phuṭṭhuṃ sambodhimuttamanti arahattasaṅkhātaṃ 2- uttamaṃ ñāṇaṃ phusituṃ.The Pali Atthakatha in Roman Book 15 page 290. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6702 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6702 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=131 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=522 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=505 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=505 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]