![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Padhānasuttavaṇṇanā [13] Tatiye sammappadhānānīti sundarappadhānāni uttamaviriyāni. Sammappadhānāti paripuṇṇaviriyā. Māradheyyābhibhūtāti 5- te bhūmikavaṭṭasaṅkhātaṃ māradheyyaṃ abhibhavitvā 6- samatikkamitvā ṭhitā. Te asitāti te khīṇāsavā anissitā nāma. Jātimaraṇabhayassāti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇa- saṅkhātasseva vā bhayassa. Pāragūti pāraṃ gatā. Te tusitāti te khīṇāsavā tuṭṭhā nāma. Jetvā māraṃ savāhananti 7- sasenakaṃ māraṃ jinitvā 8- ṭhitā. Te anejāti te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalanti @Footnote: 1 Ma. yathā careti yathā caranto vigato hoti, tathā so 2 Sī. yatameva naṃ, cha.Ma. yatamenaṃ @3 Ma. tassa taṃ sussatameva, cha. saṃyatameva 4 cha.Ma. pañcakkhandhānaṃ @5 Sī. māradheyyādhibhunoti 6 Sī. adhibhavitvā @7 cha. savāhininti 8 Sī. nijjitvā Mārabalaṃ. Upātivattāti atikkantā. Te sukhitāti te khīṇāsavā lokuttarasukhena sukhitā nāma. Tenevāha:- "sukhino 1- vata arahanto 2- taṇhā nesaṃ na vijjati asmimāno samucchinno mohajālaṃ padālitan"ti. 3-The Pali Atthakatha in Roman Book 15 page 291-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6737 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6737 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]