ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Padhānasuttavaṇṇanā
     [13] Tatiye sammappadhānānīti sundarappadhānāni uttamaviriyāni.
Sammappadhānāti paripuṇṇaviriyā. Māradheyyābhibhūtāti 5- te bhūmikavaṭṭasaṅkhātaṃ
māradheyyaṃ abhibhavitvā 6- samatikkamitvā ṭhitā. Te asitāti te khīṇāsavā anissitā
nāma. Jātimaraṇabhayassāti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇa-
saṅkhātasseva vā bhayassa. Pāragūti pāraṃ gatā. Te tusitāti te khīṇāsavā tuṭṭhā
nāma. Jetvā māraṃ savāhananti 7- sasenakaṃ māraṃ jinitvā 8- ṭhitā. Te anejāti
te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalanti
@Footnote: 1 Ma. yathā careti yathā caranto vigato hoti, tathā so  2 Sī. yatameva naṃ, cha.Ma. yatamenaṃ
@3 Ma. tassa taṃ sussatameva, cha. saṃyatameva         4 cha.Ma. pañcakkhandhānaṃ
@5 Sī. māradheyyādhibhunoti                    6 Sī. adhibhavitvā
@7 cha. savāhininti                          8 Sī. nijjitvā

--------------------------------------------------------------------------------------------- page292.

Mārabalaṃ. Upātivattāti atikkantā. Te sukhitāti te khīṇāsavā lokuttarasukhena sukhitā nāma. Tenevāha:- "sukhino 1- vata arahanto 2- taṇhā nesaṃ na vijjati asmimāno samucchinno mohajālaṃ padālitan"ti. 3-


             The Pali Atthakatha in Roman Book 15 page 291-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6737&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6737&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]