ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Lokasuttavaṇṇanā
     [23] Tatiye lokoti dukkhasaccaṃ. Abhisambuddhoti ñāṇena 4- paccakkho kato.
Lokasmāti dukkhasaccato. Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno.
Tathāgatassa bhāvitāti tathāgatena bhāvitā.
     Evaṃ ettakena ṭhānena 5- catūhi saccehi attano buddhabhāvaṃ 6- kathetvā idāni
tathāgatabhāvaṃ kathetuṃ yaṃ bhikkhavetiādimāha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti
saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. 7-
Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā
pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ. 8-
@Footnote: 1 cha.Ma. samphanti palāpakathaṃ          2 ka. migoti migasadiso
@3 Sī. thāvarabhāvato thirabhāvato       4 cha. ñāto
@5 Ma. kāraṇena                  6 Ma. anubuddhakiccaṃ
@7 Sī. gandharasaphoṭṭhabbāyatanaṃ         8 Ma. anuvicaritaṃ
     Tathāgatena abhisambuddhanti iminā etaṃ dasseti:- yaṃ aparimāṇāsu lokadhātūsu
imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre
āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imannāma rūpārammaṇaṃ disvā
sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ
abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo
mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho
tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso
gandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi
paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati,
"ayaṃ satto imasmiṃ khaṇe imannāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā
dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.
Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ
dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imannāma
dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ
taṃ tathāgatassa evaṃ abhisambuddhaṃ. Yañhi bhikkhave imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ
mutaṃ viññātaṃ, tattha tathāgatena  adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ
vā natthi, imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā
appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi,
sabbaṃpi tathāgatassa appattannāma natthi ñāṇena asacchikataṃ.
     Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā
tathāgatoti vuccati. Pāliyaṃ pana "abhisambuddhan"ti vuttaṃ, taṃ tathāgatasaddena 1-
ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo. Tassa yutti
ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthārena vuttāyeva. Apicettha aññadatthūti
ekaṃsatthe nipāto. Daktīti daso. Vasaṃ vattetīti vasavattī.
@Footnote: 1 cha.Ma. gatasaddena
     Sabbalokaṃ abhiññāyāti 1- tedhātukalokasannivāsaṃ jānitvā. Sabbaṃ loke
yathātathanti tasmiṃ tedhātukalokasannivāse yaṅkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ
aviparītaṃ jānitvā. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayoti 2-
taṇhādiṭṭhiupayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā
ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā
ṭhito. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santīti nibbānaṃ.
Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha nibbānaṃ akutobhayanti. Athavā paramā santīti
uttamā santi. Katarā sāti? nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi,
tasmā taṃ akutobhayanti vuccati. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte
nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaroti parissayānaṃ
sahanaṭṭhena kilesānañca hiṃsanaṭṭhena 3- tathāgato anuttaro sīho nāma. Brahmanti
seṭṭhaṃ. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Nanti
tathāgataṃ. Naṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ
vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthamevāti.



             The Pali Atthakatha in Roman Book 15 page 301-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6968              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6968              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=755              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=755              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]