ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       4. Kāḷakārāmasuttavaṇṇanā
     [24] Catutthaṃ atthuppattiyaṃ nikkhittaṃ. Katarāya atthuppattiyāti 4- dasabalassa
guṇakathāya. Anāthapiṇḍikassa kira dhītā cūḷasubhaddā "sāketanagare kāḷakaseṭṭhiputtassa 5-
gehaṃ gamissāmī"ti satthāraṃ upasaṅkamitvā "bhante ahaṃ micchādiṭṭhikakulaṃ gacchāmi.
Sace tattha sakkāraṃ labhissāmi, ekasmiṃ purise pesiyamāne papañco bhavissati, maṃ
āvajjeyyātha bhagavā"ti paṭiññaṃ gahetvā agamāsi. Seṭṭhī "suṇisā me
āgatā"ti maṅgalaṃ karonto 6- bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā
@Footnote: 1 cha.Ma. sabbaṃ lokaṃ abhiññāti      2 pāli. anussayoti
@3 Ma. pahīnaṭṭhena               4 cha.Ma. atthuppattiyanti
@5 Ma. koḷikaseṭṭhiputtassa         6 cha.Ma. karontova
Pañca acelakasatāni nimantesi. So tesu nisinnesu "dhītā me āgantvā
arahante vandatū"ti cūḷasubhaddāya pesesi. Āgataphalā ariyasāvikā arahanteti
vuttamatteyeva "lābhā vata me"ti uṭṭhahitvā gatā te nissirikadassane acelake
disvāva "samaṇā nāma na evarūpā honti tāta, yesaṃ 1- neva ajjhattaṃ hiri,
na bahiddhā ottappaṃ atthī"ti vatvā "na ime samaṇā"ti 2- kheḷaṃ pātetvā
nivattitvā attano vasanaṭṭhānameva gatā.
     Tato acelakā "mahāseṭṭhi kuto te evarūpā kālakaṇṇī laddhā, kiṃ
sakalajambūdīpe aññā dārikā natthī"ti seṭṭhiṃ paribhāsiṃsu. So "ācariyā jānitvā
vā kataṃ hotu ajānitvā vā, ahamettha jānissāmī"ti acelake uyyojetvā
subhaddāya santikaṃ gantvā "amma kasmā evarūpaṃ akāsi, kasmā arahante
lajjāpesī"ti āha. Tāta arahantā nāma na evarūpā hontīti. Atha naṃ so
āha:-
             "kīdisā samaṇā tuyhaṃ       bāḷhaṃ  kho  ne pasaṃsasi
              kiṃsīlā  kiṃsamācārā      tamme akkhāhi pucchitā"ti.
         Sā āha:-
             "santindriyā santamānasā    santaguṇamaggasaṇṭhitā 3-
              okkhittacakkhū mitabhāṇī      tādisā samaṇā mama.
              Vasanti vanamogayha         nāgo chetvāva bandhanaṃ
              ekāniyā 4- adutiyā     tādisā samaṇā mamā"ti.
@Footnote: 1 Ma. tesaṃ        2 cha.Ma. "na ime samaṇā, dhīdhī"ti
@3 Ma. santaṃ tesaṃ gataṃ ṭhitaṃ (ṭīkāyaṃ pāṭhantaraṃ, dhammapadaṭṭhakathāyaṃ ca)
@santatejā guṇe ṭhitā, cha.santamanā santatejā guṇa-
@maggasaṇṭhitā      4 Sī. ekākiyā, cha.Ma. ekakiyā
     Evañca pana vatvā seṭṭhissa purato ṭhitā 1- tiṇṇaṃ ratanānaṃ guṇaṃ kathesi.
Seṭṭhī tassā vacanaṃ sutvā "yadi evaṃ, tava samaṇe ānetvā maṅgalaṃ karomā"ti.
Sā pucchi "kadā karissatha tātā"ti. Seṭṭhī cintesi "katipāhaccayenāti vutte
dūte 2- pesetvā pakkosāpeyyā"ti. Atha naṃ "sve ammā"ti āha. Sā
sāyaṇhasamaye 3- upari pāsādaṃ āruyha mahantaṃ pupphasamuggaṃ gahetvā satthu guṇe
anussaritvā aṭṭha pupphamuṭṭhiyo dasabalassa vissajjetvā añjaliṃ paggayha namassamānā
aṭṭhāsi. Evañca avaca "bhagavā sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ
gaṇhathā"ti. Tāni pupphāni gantvā dasabalassa matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā
āvajjento taṃ kāraṇaṃ addasa. Dhammadesanāpariyosāne anāthapiṇḍikamahāseṭṭhī
dasabalaṃ vanditvā "sve bhante pañcahi bhikkhusatehi saddhiṃ mama gehe bhikkhaṃ
gaṇhathā"ti āha. Cūḷasubhaddāya nimantitamha seṭṭhīti. Na bhante kañci āgataṃ
passāmāti. Āma seṭṭhi, santā 4- pana upāsikā dūre yojanasahassamatthakepi ṭhitā 5-
himavanto viya paññāyatīti vatvā:-
             "dūre santo pakāsenti     himavantova pabbato
              asantettha na dissanti      rattiṃ khittā yathā sarā"ti 6-
imaṃ gāthamāha. Anāthapiṇḍiko "bhante mama dhītu saṅgahaṃ karothā"ti vanditvā
pakkāmi.
     Satthā ānandattheraṃ āmantesi "ahaṃ ānanda sāketaṃ gamissāmi, pañcannaṃ
bhikkhusatānaṃ salākaṃ dehi. Dadanto ca pattachaḷabhiññānaṃyeva 7- dadeyyāsī"ti. Thero
tathā akāsi. Cūḷasubhaddā rattibhāgasamanantare cintesi "buddhā nāma bahukiccā
bahukaraṇīyā, sallakkheyyuṃ  8- vā na vā, kiṃ nu kho  karissāmī"ti. Tasmiṃ khaṇe
@Footnote: 1 cha.Ma. pure ṭhatvā         2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. sāyanhasamaye        4 cha.Ma. saddhā
@5 cha.Ma. yojanasatamatthakepi yojanasahassamatthakepi ṭhitā
@6 khu.dha. 25/304/69 cūḷasubhaddāvatthu
@7 cha.Ma. chaḷabhiññānaṃyeva       8 cha.Ma. maṃ sallakkheyya
Vessavaṇo mahārājā cūḷasubhaddāya kathesi "bhadde mā kho tvaṃ vimanā ahosi,
mā dummanā. Adhivutthaṃ te bhagavatā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā"ti.
Sā tuṭṭhapahaṭṭhā dānameva saṃvidahi. Sakkopi kho devarājā vissakammaṃ āmantesi
"tāta dasabalo cūḷasubhaddāya santikaṃ sāketanagaraṃ gacchissati, pañca kūṭāgārasatāni
māpehī"ti. So tathā akāsi. Satthā pañcahi chaḷabhiññasatehi parivuto kūṭāgārayānena
maṇivaṇṇaṃ ākāsaṃ vilikhanto viya sāketanagaraṃ agamāsi.
     Subhaddā buddhappamukhassa bhikkhusaṃghassa dānaṃ datvā satthāraṃ vanditvā
āha "bhante mayhaṃ sasurapakkho micchādiṭṭhiko, sādhu tesaṃ anucchavikaṃ dhammaṃ
kathethā"ti. Satthā dhammaṃ desesi. Kāḷakaseṭṭhī 1- sotāpanno hutvā attano uyyānaṃ
dasabalassa adāsi. Acelakā "amhākaṃ paṭhamaṃ dinnan"ti nikkhamituṃ na icchanti.
"gacchatha nīharitabbaniyāmena te nīharathā"ti sabbe nīharāpetvā tattheva satthu
vihāraṃ kāretvā brahmadeyyaṃ katvā udakaṃ pātesi. So kāḷakena kāritatāya
kāḷakārāmo nāma jāto. Bhagavā tasmiṃ samaye tattha viharati. Tena vuttaṃ "sākete
viharati kāḷakārāme"ti.
     Bhikkhū āmantesīti pañcasatabhikkhū āmantesi. Te kira sāketanagaravāsino
kulaputtā satthu dhammadesanaṃ sutvā satthu santike pabbajitvā upaṭṭhānasālāyaṃ
nisinnā "aho buddhaguṇā nāma mahantā, evarūpaṃ nāma micchādiṭṭhikaṃ kāḷakaseṭṭhiṃ
diṭṭhito mocetvā sotāpattiphalaṃ pāpetvā sakalanagaraṃ satthārā devalokasadisaṃ
katan"ti dasabalassa guṇaṃ kathenti. Satthā tesaṃ guṇaṃ kathentānaṃ cittaṃ upaparikkhitvā
"mayi gate mahatī desanā samuṭṭhahissati, desanāpariyosāne ca ime pañcasatā
bhikkhū arahatte patiṭṭhahissanti, mahāpaṭhavī udakapariyantaṃ katvā kampissatī"ti
@Footnote: 1 Ma. koḷikaseṭṭhi
Dhammasabhaṃ gantvā paññattapavarabuddhāsane 1- nisinno te bhikkhū ādiṃ katvā yaṃ
bhikkhave sadevakassa lokassāti imaṃ desanaṃ ārabhi. Evamidaṃ suttaṃ guṇakathāya
nikkhittanti veditabbaṃ.
     Tattha "tamahaṃ jānāmī"ti desanāpariyosāne 2- mahāpaṭhavī udakapariyantaṃ katvā
akampittha. Abbhaññāsinti abhiaññāsiṃ, jāninti attho. Viditanti pākaṭaṃ katvā
ñātaṃ. Iminā etaṃ dasseti:- aññe jānantiyeva, mayā pana pākaṭaṃ katvā
viditanti. Imehi tīhi padehi sabbaññutabhūmi nāma kathitā. Taṃ tathāgate na
upaṭṭhāsīti taṃ chadvārikaṃ ārammaṇaṃ tathāgate 3- taṇhāya vā diṭṭhiyā vā
na upaṭṭhāsi na upagacchi. Ayaṃ hi passati bhagavā cakkhunā rūpaṃ, chandarāgo
bhagavato natthi. Suvimuttacitto so bhagavā. Suṇāti bhagavā sotena saddaṃ. Ghāyati
bhagavā ghānena gandhaṃ. Sāyati bhagavā jivhāya rasaṃ. Phusati bhagavā kāyena phoṭṭhabbaṃ.
Vijānāti bhagavā manasā dhammaṃ, chandarāgo bhagavato natthi. Suvimuttacitto
so bhagavā. Tena vuttaṃ "taṃ tathāgate na upaṭṭhāsī"ti. Iminā padena khīṇāsavabhūmi
kathitāti veditabbā.
     Taṃ mamassa musāti tameva 4- vacanaṃ musāvādo nāma bhaveyya. Taṃpissa 5-
tādisamevāti tampi musāvādo bhaveyya. Taṃ mamassa kalīti taṃ vacanaṃ mayhaṃ
doso bhaveyyāti attho. Ettāvatā saccabhūmi nāma kathitāti veditabbā.
     Daṭṭhā 6- daṭṭhabbanti disvā daṭṭhabbaṃ. Diṭṭhaṃ na maññatīti tandiṭṭhaṃ
rūpāyatanaṃ "ahaṃ mahājanena diṭṭhameva passāmī"ti taṃ 7- taṇhāmānadiṭṭhīhi na
maññati. Adiṭṭhaṃ na maññatīti "ahaṃ mahājanena adiṭṭhameva etaṃ passāmī"ti
@Footnote: 1 cha.Ma. paññattavarabuddhāsane      2 cha.Ma. padapariyosāne
@3 cha.Ma. tathāgato              4 cha.Ma. taṃ
@5 Ma. taṃ mamassa, cha. taṃpassa       6 ka. diṭṭhā     7 cha.Ma. ayaṃ pāṭho na dissati
Evampi taṇhādīhi maññanāhi na maññati. Daṭṭhabbaṃ na maññatīti "mahājanena
diṭṭhaṃ passāmī"ti evampi tāhi maññanāhi na maññati. Daṭṭhabbañhi diṭṭhampi 1-
hotiyeva. Evarūpāni hi vacanāni tīsupi kālesu labbhanti, tena tesaṃ 2- attho
vutto. Daṭṭhāraṃ na maññatīti passitāraṃ ekasattaṃ nāma tāhi maññanāhi na
maññatīti attho. Sesaṭṭhānesupi imināva nayena attho veditabbo. Iminā
ettakena ṭhānena suññatābhūmi nāma kathitā.
     Iti kho bhikkhaveti evaṃ kho bhikkhave. Tādisova 3- tādīti tādi 4- nāma
ekasadisatā. Tathāgato ca yādiso lābhādīsu, tādisova alābhādīsu. Tena vuttaṃ
"lābhepi tādi, 5- alābhepi tādi. Yasepi tādi, ayasepi tādi. Nindāyapi  tādi,
pasaṃsāyapi tādi. Sukhepi tādi, dukkhepi tādī"ti. 6- Imāya tāditāya tādi. Tamhā ca
pana tādimhāti tato  tathāgatatādito añño uttaritaro vā paṇītataro vā tādi natthīti
ettāvatā tādibhūmi nāma kathitā. Imāhi pañcahi bhūmīhi desanaṃ nibbaṭṭentassa
pañcasu 7- ṭhānesu mahāpaṭhavī sakkhibhāvena akampittha. Desanāpariyosāne te pañcasate
adhunā pabbajite kulaputte ādiṃ katvā taṇṭhānaṃ sampattānaṃ 8- devamanussānaṃ
caturāsītipāṇasahassāni amatapānaṃ piviṃsu.
     Bhagavāpi suttaṃ niṭṭhāpetvā gāthāhi kūṭaṃ gaṇhanto yaṅkiñcītiādimāha.
Tattha ajjhositaṃ saccamutaṃ paresanti paresaṃ saddhāya parapattiyāyanāya saccanti 9-
maññitvā ajjhositaṃ gilitvā pariniṭṭhapetvā gahitaṃ. Sayasaṃvutesūti 10- sayameva
saṃvaritvā piyāyitvā 11- gahitaggahaṇesu, diṭṭhigatikesūti attho. Diṭṭhigatikā hi
sayaṃsaṃvutāti
@Footnote: 1 cha.Ma. adiṭṭhampi       2 cha.Ma. tenassa       3 cha.Ma. tādīyeva
@4 cha.Ma. tāditā        5 cha.Ma. tādī. evamuparipi
@6 khu. mahā. 29/180,895/138,562 paramaṭṭhakasuttaniddesa,
@sārīputtasuttaniddesa (syā)   7 cha.Ma. niṭṭhāpentassa pañcasupi
@8 cha.Ma. taṃ ṭhānaṃ pattānaṃ     9 cha.Ma. saccamutanti
@10 Sī.,Ma. sayaṃsaṃvutesūti     11 Sī. saritvā piyāyitvā,
@Ma. taṃ saritvā pariyāyitvā
Vuccanti. Saccaṃ musā vāpi paraṃ daheyyāti tesu sayaṃsaṃvutasaṅkhātesu diṭṭhigatikesu
tathāgato tādi tesaṃ ekampi vacanaṃ "idameva saccaṃ moghamaññan"ti evaṃ  saccaṃ
musā vāpi paraṃ uttamaṃ 1- katvā na odaheyya na saddaheyya na pattiyāyeyya.
Etañca sallanti etaṃ diṭṭhisallaṃ. Paṭikacca disvāti puretaraṃ bodhimūleyeva disvā.
Visattāti laggā  laggitā 2- palibuddhā. Jānāmi passāmi tatheva etanti etthāyaṃ 3-
pajā ajjhositā gilitvā pariniṭṭhapetvā visattā laggā laggitā, etaṃ 4- ahampi
jānāmi passāmi. Tatheva etaṃ 5- yathā etāya pajāya gahitanti evaṃ ajjhositaṃ
natthi tathāgatānanti attho.



             The Pali Atthakatha in Roman Book 15 page 303-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7021              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7021              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=797              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]