ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        4. Samacittavaggavaṇṇanā
      [33] Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. 2-
Sappurisabhūmiyaṃpi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ
katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasaṭṭhaṃ. Yadidanti yā ayaṃ.
Akataññutā akataveditāti parena katassa upakārassa ajānanañceva pākaṭaṃ katvā
ajānanañca. Kevalāti sakalā. Sukkapakkhepi vuttanayeneva attho veditabbo.
@Footnote: 1 Sī.,i. vipassanāsamādhi  2 Ma. patiṭṭhānaṃ

--------------------------------------------------------------------------------------------- page32.

[34] Dutiye mātu ca pitu cāti janikamātu ca janakapitu ca. Ekena bhikkhave aṃsena mātaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā mātaraṃ paṭijaggeyya. Ekena aṃsena pitaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā pitaraṃ paṭijaggeyya. Vassasatāyako vassasatajīvīti vasasasatāyakakāle jāto sakalaṃ vassasataṃ jīvanato. Idaṃ vuttaṃ hoti:- sace putto nāma "mātāpitūnaṃ paṭikarissāmī"ti uṭṭhāya samuṭṭhāya dakkhiṇe aṃsakūṭe mātaraṃ, vāme pitaraṃ ṭhapetvā vassasatāyuko sakalaṃpi vassasataṃ jīvamāno parihareyya. So ca nesaṃ ucchādanaparimaddananhāpanasambāhanenāti so ca putto tesaṃ mātāpitūnaṃ aṃsakūṭesu ṭhitānaṃyeva duggandhapaṭivinodanatthaṃ sugandhakaraṇena ucchādanena, parissamavinodanatthaṃ hatthaparimaddanena, sītuṇhakāle ca uṇhodakasītodakanhāpanena, hatthapādādīnaṃ ākaḍḍhanaparikaḍḍhanasaṅkhātena sambāhanena upaṭṭhānaṃ kareyya. Te ca tatthevāti te ca mātāpitaro tattheva tassa aṃsakūṭesu nisinnāva muttakarīsaṃ cajeyyuṃ. 1- Na tveva bhikkhave evaṃpi na tveva mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Issarādhipacce rajjeti cakkavattirajjaṃ sandhāyevamāha. Āpādakāti vaḍḍhakā anupālakā. Puttā hi mātāpitūhi vaḍḍhitā ceva anupālitā ca. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posakā. Puttā hi mātāpitūhi suṭṭhu bhatā 2- annapānādīhi paṭijaggitā. Imassa lokassa dassetāroti sace hi mātāpitaro jātadivaseyeva puttaṃ pāde gahetvā araññe vā nadiyaṃ vā papāte vā khipeyyuṃ, imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ na passeyya. Evaṃ akatvā āpāditattā positattā esa imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ mātāpitaro nissāya passatīti 3- tyassa imassa lokassa dassetāro nāma honti. Samādapetīti gaṇhāpeti. Imasmiṃ sutte saddhāsīlacāgapaññā lokiyalokuttaramissakā kathitā. Dhammasenāpatisāriputtattherasadisova bhikkhu tesu patiṭṭhāpeti nāmāti veditabbo. @Footnote: 1 Ma. khipeyyuṃ 2 cha.Ma.,i. puṭṭhā, Ma. suṭṭhu katā 3 i. passati

--------------------------------------------------------------------------------------------- page33.

[35] Tatiye tenupasaṅkamīti so hi brāhmaṇo "samaṇo kira gotamo kathitaṃ vissajjeti, pucchāyassa virajjanaṃ nāma natthi. Ahamassa aparajjanapañhaṃ 1- abhisaṅkharissāmī"ti paṇītaṃ bhojanaṃ bhuñjitvā gabbhadvāraṃ pidahitvā nisinno cintetuṃ ārabhi. Athassa etadahosi "imasmiṃ ṭhāne uccāsaddamahāsaddo vattati, cittaṃ na ekaggaṃ hoti, bhūmigharaṃ kāressāmī"ti bhūmigharaṃ kāretvā tattha pavisitvā "evaṃ puṭṭho evaṃ kathessāmī"ti 2- ekaṃ gaṇhitvā ekaṃ vissajjento sakaladivase 3- kiñci passituṃ nāsakkhi. Tassa imināva nīhārena cattāro māsā vītivattā. So catunnaṃ māsānaṃ accayena ubhatokoṭikapañhaṃ nāma addasa. Evaṃ kirassa ahosi "ahaṃ samaṇaṃ gotamaṃ upasaṅkamitvā `kiṃvādī bhavan'ti pucchissāmi. Sace `kiriyavādimhī'ti vakkhati, `sabbākusalānaṃ nāma tumhe kiriyaṃ vadethā'ti naṃ niggaṇhissāmi, sace `akiriyavādimhī'ti vakkhati, `kusaladhammānaṃ nāma tumhe akiriyaṃ vadethā'ti naṃ niggaṇhissāmi. Ubhatokoṭikapañhaṃ 4- puṭṭho neva uggilituṃ sakkhissati na niggilituṃ. Evaṃ mama jayo bhavissati, samaṇassa gotamassa parājayo"ti uṭṭhāya apphoṭetvā 5- bhūmigharā nikkhamma "evarūpaṃ pañhaṃ pucchantena na ekakena gantuṃ vaṭṭatī"ti nagare ghosanaṃ kāretvā sakalanāgarena 6- parivuto yena bhagavā tenupasaṅkami. Kiṃvādīti kiṃladdhiko. Kimakkhāyīti kiṃ nāma sāvakānaṃ paṭipadaṃ akkhāsīti 7- pucchi. Athassa bhagavā catūhi māsehi pañhaṃ abhisaṅkharitvā "diṭṭho me samaṇassa gotamassa parājayapañho"ti mānaṃ paggayha āgatabhāvaṃ ñatvā ekapadeneva taṃ pañhaṃ bhindanto kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti āha. Atha brāhmaṇo attano mānaṃ apanetvā bhagavantaṃ āyācanto yathākathaṃ panātiādimāha. Sesamettha uttānamevāti. @Footnote: 1 cha.Ma.,i. virajjhanapañhaṃ 2 cha. evaṃ puṭṭho evaṃ kathessati, evaṃ puṭṭho evaṃ @kathessatīti 3 Sī.,i. sakaladivasena, cha.Ma. sakaladivasaṃ 4 cha.Ma. idañhi ubhatokoṭikaṃ @pañhaṃ, i. imaṃ ubhato..... 5 Ma. ugghosetvā 6 cha.Ma. sakalanāgarehi @7 cha.Ma. akkhāyīti

--------------------------------------------------------------------------------------------- page34.

[36] Catutthe dakkhiṇeyyāti dakkhiṇāti 1- vuccati dānaṃ, tassa paṭiggahaṇayuttā kati puggalāti pucchati. Sekhoti iminā satta sekkhe dasseti. Ettha ca sīlavantaputhujjanopi sotāpanneneva saṅgahito. Āhuneyyā yajamānānaṃ hontīti dānaṃ dadantānaṃ āhunassa arahā dānapaṭiggāhakā nāma hontīti attho. Khettanti vatthu patiṭṭhaṃ, 2- puññassa viruhanaṭṭhānanti attho. [37] Pañcame pubbārāmeti sāvatthito puratthimadisābhāge ārāme. 3- Migāramātupāsādeti visākhāya upāsikāya pāsāde. Sā hi migāraseṭṭhinā mātuṭṭhāne ṭhapitattāpi, sabbajeṭṭhakassa puttassa ayyakaseṭṭhino nāma 4- samānanāmakattāpi migāramātāti vuccati. Tāya kārito sahassagabbho pāsādo migāramātupāsādo nāma. Thero tasmiṃ viharati. Tatra kho āyasmā sāriputtoti tasmiṃ pāsāde viharanto dhammasenāpati sāriputtatthero. Bhikkhū āmantesīti kasmiṃ kāle āmantesi? kānici hi suttāni purebhatte Bhāsitāni atthi, kānici pacchābhatte, kānici purimayāme, kānici majjhimayāme, kānici pacchimayāme. Idaṃ pana samacittapaṭipadāsuttaṃ pacchābhatte bhāsitaṃ. Tasmā sāyaṇhasamaye āmantesi. Na kevalañcetaṃ thereneva bhāsitaṃ, tathāgatenāpi bhāsitaṃ. Kattha nisīditvāti? Visākhāya ratanapāsāde nisīditvā. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi. Paṭhamaṃ antovassañhi 5- isipatane dhammacakkaṃ pavattetvā aṭṭhārasa mahābrahmakoṭiyo amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane vasi. Dutiyaṃ antovassaṃ rājagahaṃ @Footnote: 1 cha.Ma.,i. dakkhiṇā 2 cha.Ma. patiṭṭhā 3 Sī.,i. puratthimadisāya kate ārāme @4 cha.Ma.,i. ayyakaseṭṭhinova 5 Sī. paṭhamakaantovassaṃ hi

--------------------------------------------------------------------------------------------- page35.

Upanissāya veḷuvane, tatiyacatutthānipi tattheva, pañcamaṃ antovassaṃ vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ, chaṭṭhaṃ antovassaṃ makulapabbate, 1- sattamaṃ tāvatiṃsabhavane, aṭṭhamaṃ bhaggesu suṃsumāragiraṃ 2- nissāya bhesakaḷāvane, navamaṃ kosambiyaṃ, dasamaṃ pālileyyakavanasaṇḍe, 3- ekādasamaṃ nālāyaṃ brāhmaṇagāme, dvādasamaṃ verañjāyaṃ, terasamaṃ cāliyapabbate, cuddasamaṃ jetavane, pañcadasamaṃ kapilavatthusmiṃ, soḷasamaṃ āḷavakaṃ dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ, sattarasamaṃ rājagaheyeva, aṭṭhārasamaṃ cāliyapabbateyeva, tathā ekūnavīsatimaṃ, vīsatimaṃ pana antovassaṃ rājagahaṃyeva upanissāya vasi. Evaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva vasi. 4- Tato paṭṭhāya pana dve senāsanāni dhuvaparibhogāni akāsi. Katarāni dve? jetavanañca pubbārāmañca. Kasmā? dvinnaṃ kulānaṃ guṇamahantatāya. Anāthapiṇḍikassa hi visākhāya ca guṇaṃ sandhāya guṇaṃ paṭicca satthā tāni senāsanāni dhuvaparibhogena paribhuñji. Utuvassaṃ cārikaṃ gantvāpi 5- antovasse dvīsuyeva senāsanesu vasati. Evaṃ vasanto pana jetavane rattiṃ vasitvā punadivase bhikkhusaṃghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Tasmiṃ pana divase sammāsambuddho jetavaneyeva vasi. Yattha katthaci vasantassa 6- pañcavidhakiccaṃ avijahitameva hoti. Taṃ heṭṭhā vitthāritameva. Tesu kiccesu pacchimayāmakiccakāle bhagavā lokaṃ olokento sāvatthīvāsīnañca samantāva 7- sāvatthiyā gāvutaaḍḍha- yojanayojanaparame ṭhāne sāvatthīnagare 8- appamāṇānaṃ 9- sattānaṃ abhisamayabhāvaṃ addasa. @Footnote: 1 Sī.,i. maṅkulapabbate 2 cha.Ma. bhagge susumāragiraṃ 3 Sī. pārileyyake vanasaṇḍe @4 Ma. vihāsi 5 cha.Ma.,i. caritvāpi hi 6 cha.Ma.,i. vasantassa cassa @7 cha.Ma.,i. samantā ca 8 cha.Ma. ayaṃ pāṭho na dissati 9 cha.Ma. aparimāṇānaṃ

--------------------------------------------------------------------------------------------- page36.

Tato "kasmiṃ nu kho kāle abhisamayo bhavissatī"ti olokento "sāyaṇhasamaye"ti disvā "mayi nu kho kathente abhisamayo bhavissati, sāvake kathente bhavissatī"ti "sāriputtatthere kathente bhavissatī"ti addasa. Tato "kattha nisīditvā kathente bhavissatī"ti olokento "visākhāya ratanapāsāde nisīditvā"ti disvā "buddhānaṃ nāma tayo sāvakasannipātā honti, aggasāvakānaṃ eko. Tesu ajja dhammasenā- patisāriputtattherassa sāvakasannipāto bhavissatī"ti addasa. Disvā pātova sarīrapaṭijagganaṃ katvā nivatthanivāsano sugatacīvaraṃ pārupitvā selamayaṃ pattaṃ ādāya bhikkhusaṃghaparivuto dakkhiṇadvārena nagaraṃ pavisitvā piṇḍāya caranto bhikkhusaṃghassa sulabhapiṇḍapātaṃ katvā vātapahaṭā viya nāvā paṭinivattitvā dakkhiṇadvārena nikkhamitvā bahidvāre aṭṭhāsi. Tato asītimahāsāvakā bhikkhunīparisā upāsakaparisā upāsikāparisāti catasso parisā satthāraṃ parivārayiṃsu. Satthā sāriputtattheraṃ āmantesi "sāriputta tayā pubbārāmaṃ gantuṃ vaṭṭati, tava ca parisaṃ gahetvā gacchāhī"ti. "sādhu bhante"ti thero attano parivārehi pañcahi bhikkhusatehi parivuto pubbārāmaṃ agamāsi. Eteneva niyāmena asītimahāsāvake pubbārāmameva pesetvā sayaṃ ekena ānandatthereneva saddhiṃ jetavanaṃ agamāsi. Ānandattheropi vihāre satthu vattaṃ katvā vanditvā "pubbārāmaṃ gacchāmi bhante"ti āha. Evaṃ karohi ānandāti. Satthāraṃ vanditvā tattheva agamāsi. Satthā ekakova jetavane ohiyati. 1- Taṃdivasañhi catasso parisā therasseva dhammakathaṃ sotukāmā ahesuṃ. Kosala- mahārājāpi balanikāyena parivuto pubbārāmameva gato. Tathā pañcasataupāsaka- parivāro anāthapiṇḍiko. Visākhā pana mahāupāsikā dvīhi jaṅghasahassehi parivutā @Footnote: 1 cha.Ma.,i. ohīno

--------------------------------------------------------------------------------------------- page37.

Agamāsi. Sattapaṇṇāsāya kulusabhasatasahassānaṃ 1- vasanaṭṭhāne sāvatthīnagare gehapāladārake ṭhapetvā sesajano gandhacuṇṇamālādīni gahetvā pubbārāmameva agamāsi. Catūsu dvāragāmesu 2- gāvutaaḍḍhayojanayojanaparamaṭṭhāne sabbeyeva 3- manussā gandhacuṇṇamālādīni gahetvā pubbārāmaṃ 4- agamaṃsu. Sakalavihāropi pupphehi abhikiṇṇo viya ahosi. Dhammasenāpatisāriputtattheropi kho vihāraṃ gantvā vihārapariveṇe aṅgaṇaṭṭhāne aṭṭhāsi. Bhikkhū therassa āsanaṃ paññāpayiṃsu. Thero tattha nisīditvā upaṭṭhākattherena vatte kate bhikkhusaṃghassa ovādaṃ datvā 5- gandhakuṭiṃ pavisitvā samāpattiṃ appetvā nisīdi. So paricchinnakālavasena samāpattito vuṭṭhāya aciravatiṃ gantvā rajojallaṃ pavāhetvā paṭippassaddhadaratho otiṇṇatittheneva uttaritvā nivatthanivāsano saṅghāṭiṃ pārupitvā aṭṭhāsi. Bhikkhusaṃghopi sammukhaṭṭhānena otaritvā sarīrarajojallaṃ pavāhetvā paccuttaritvā theraṃ parivāreti. 6- Antovihārepi therassa dhammāsanaṃ paññāpayiṃsu. Catassopi parisā attano attano okāsaṃ ñatvā maggaṃ ṭhapetvā nisīdiṃsu. Sāriputtattheropi pañcabhikkhusataparivāro dhammasabhaṃ āgantvā sīhamatthakapatiṭṭhite samussitasetacchatte ratanapallaṅke cittavījaniṃ gahetvā puratthimābhimukho nisīdi. Nisīditvā parisaṃ oloketvā "mahatī vatāyaṃ parisā, imissā na appamattakā 7- parittakadhammadesanā anucchavikā, kataradhammadesanā nu kho anucchavikā bhavissatī"ti tīṇi piṭakāni āvajjamāno imaṃ saṃyojanapariyāyadhammadesanaṃ addasa. Evaṃ dhammadesanaṃ sallakkhetvā taṃ desetukāmo bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti avatvā bhikkhavoti 8- vacanaṃ buddhālāpo nāma hoti, ayaṃ panāyasmā @Footnote: 1 cha.Ma.,i. kulasatasahassānaṃ 2 Ma. gāmadvāresu 3 Sī. sabbasova manussā @4 cha.Ma.,i. gandhacuṇṇamālādihatthā pubbārāmameva 5 cha.Ma. katvā 6 cha.Ma. parivārayiṃsu @7 cha.Ma. appamattikā, Sī.,i. appamattā 8 cha.Ma. bhikkhaveti. evamuparipi

--------------------------------------------------------------------------------------------- page38.

"dasabalena samānaṃ ālāpaṃ 1- na karissāmī"ti satthugāravena sāvakālāpaṃ 2- karonto "āvuso bhikkhavo"ti āha. Etadavocāti etaṃ "ajjhattasaṃyojanañca āvuso puggalaṃ desessāmi bahiddhāsaṃyojanañcā"ti dhammadesanāpadaṃ avoca. Tasmiṃ pana ratanapāsāde adhivattho eko sotāpanno devaputto atthi, so buddhehi vā sāvakehi vā desanāya āraddhamattāyayeva jānāti "ayaṃ desanā uttānikā bhavissati, ayaṃ gambhīrā, ayaṃ jhānanissitā bhavissati, ayaṃ vipassanānissitā, ayaṃ magganissitā, ayaṃ phalanissitā, ayaṃ nibbānanissitā"ti. Sopi tasmiṃ divase therena desanāya āraddhamattāyaeva aññāsi "yena nīhārena mayhaṃ ayyena dhammasenāpatisāriputtattherena desanā āraddhā, ayaṃ desanā vipassanogadhā 3- bhavissati, chahi mukhehi vipassanaṃ kathessati, 4- desanāpariyosāne koṭisahassadevatā 5- arahattaṃ gaṇhissanti, 6- sotāpannādīnaṃ pana devamanussānaṃ paricchedo na bhavissati, desanānucchavikaṃ katvā mayhaṃ ayyassa sādhukāraṃ dassāmī"ti devānubhāvena mahantaṃ saddaṃ katvā "sādhu sādhu ayyā"ti āha. Devarājena sādhukāre dinne parivārakapāsādasahasse adhivatthā devatā sabbāva sādhukāraṃ adaṃsu. Tāsaṃ sādhukārasaddena pubbārāme vasanadevatā, tāsaṃ saddena gāvutamatte devatā, tato aḍḍhayojane yojaneti etenupāyena ekacakkavāḷe, dvīsu cakkavāḷesu, tīsu cakkavāḷesūti dasasahassacakkavāḷe 7- devatā sādhukāramadaṃsu. Tāsaṃ sādhukārasaddena paṭhaviṭṭhakanāgā tāva 8- ākāsaṭṭhakadevatā ca. Tato abbhavalāhakā, uṇhavalāhakā, sītavalāhakā, vassavalāhakā, cātummahārājikā cattāro mahārājāno, tāvatiṃsā, sakko devarājā, yāmādevatā, suyāmo devarājā, @Footnote: 1 cha.Ma. ālapanaṃ 2 Ma. satthugāravavasena sāvakānaṃ ālapanaṃ 3 cha.Ma.,i. vipassanāgāḷhā @4 Sī.,i. vipassanā kathiyissati 5 cha.Ma. koṭisatasahassadevatā 6 cha. pāpuṇissanti @7 cha.Ma....cakkavāḷesu 8 Ma. pathaviheṭṭhā nāgā ca, cha.Ma.,i. pathaviṭṭhakanāgā ca

--------------------------------------------------------------------------------------------- page39.

Tusitadevatā, santusito devarājā, nimmānaratīdevatā, nimmānarato 1- devarājā, vasavattīdevatā, vasavattī devarājā, brahmapārisajjā, brahmapurohitā, mahābrahmāno, parittābhā, appamāṇābhā, ābhassarā, parittasubhā, appamāṇasubhā, subhakiṇhā, vehapphalā, avihā, atappā, sudassā, sudassī, akaniṭṭhā devatāti asaññe ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbā devatā sādhukāraṃ adaṃsu. Tato khīṇāsavamahābrahmāno "mahā vatāyaṃ sādhukārasaddo, paṭhavītalato paṭṭhāya yāva akaniṭṭhalokaṃ āgato, kimatthaṃ nu kho eso"ti āvajjentā "dhammasenā- patisāriputtatthero pubbārāme visākhāya ratanapāsāde nisīditvā saṃyojanapariyāyadhammadesanaṃ ārabhi, amhehipi tattha kāyasakkhīhi bhavituṃ vaṭṭatī"ti cintetvā tattha agamaṃsu. 2- Pubbārāmo devatāhi paripuṇṇo, samantā pubbārāmassa gāvutaṃ, aḍḍhayojanaṃ, yojananti sakalacakkavāḷaṃ heṭṭhā paṭhavītale 3- tiriyaṃ cakkavāḷapariyantena paricchinnaṃ dasahi cakkavāḷasahassehi sannipatitāhi devatāhi nirantaramahosi, āragganitudanamatte 4- ṭhāne uparimakoṭiyā saṭṭhī devatā sukhumattabhāve māpetvā aṭṭhaṃsu. Athāyasmā sāriputto "mahantaṃ vatidaṃ kolāhalaṃ, 5- kinnu kho etan"ti āvajjento dasasahassacakkavāḷe ṭhitānaṃ ekacakkavāḷe sannipatitabhāvaṃ addasa. Athāpica 6- yasmā buddhānaṃ adhiṭṭhānakiccaṃ natthi, parisappamāṇeneva passanti ceva saddañca sāventi. Sāvakānaṃ pana adhiṭṭhānaṃ vaṭṭati. Tasmā thero samāpattiṃ samāpajjitvā samāpattito vuṭṭhāya mahaggatacittena adhiṭṭhāsi "cakkavāḷapariyantā parisā sabbāpi maṃ passatu, dhammañca me desentassa saddaṃ suṇātū"ti. Adhiṭṭhitakālato paṭṭhāya dakkhiṇajānupasse ca cakkavāḷamukhavaṭṭiyañca nisīditvā "dhammasenāpatisāriputtatthero nāma kīdiso @Footnote: 1 cha.Ma.,i. sunimmito 2 Ma. āgamaṃsu 3 cha.Ma.,i. pathavitalena @4 Sī.,i. āragganittuddanamatte 5 cha.,i. halāhalaṃ 6 cha.Ma.,i. atha yasmā

--------------------------------------------------------------------------------------------- page40.

Dīgho rasso sāmo odāto"ti vattabbakāraṇaṃ nāhosi, sabbesaṃpi disāsu 1- nisinnānaṃ abhisammukheyeva paññāyittha, nabhamajjhe ṭhitacando viya ahosi. Dhammaṃ desentassāpissa dakkhiṇajānupasse ca cakkavāḷapamukhavaṭṭiyaṃ ca sannisinnā sabbe ekaṃseneva 2- saddaṃ suṇiṃsu. Evaṃ adhiṭṭhahitvā thero ajjhattasaññojanañca āvusoti imaṃ dhammadesanaṃ ārabhi. Tattha ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpabhave bahuṃ kālaṃ vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appakā rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi paṭṭhanāpi abhilāsāpi 3- bahu hoti. Yattha appo, 4- tattha apPo. Tasmā kāmabhavo ajjhattaṃ nāma jāto, 5- rūpārūpabhavā bahiddhā nāmāti. 6- Ajjhattasaṅkhāte 7- kāmabhave chandarāgo ajjhattasaṃyojanannāma, bahiddhā saṅkhātesu rūpārūpabhavesu chandarāgo bahiddhāsaṃyojanannāma. Orambhāgiyāni vā pañca saṃyojanāni ajjhattasaṃyojanannāma, uddhambhāgiyāni pañca bahiddhāsaṃyojanannāma. Tatrāyaṃ vacanattho:- oraṃ vuccati kāmadhātu, tattha uppattinipphādanato taṃ oraṃ bhajantīti orambhāgiyāni. Uddhaṃ vuccati rūpārūpadhātu, tattha uppattinipphādanato taṃ uddhaṃ bhajantīti uddhambhāgiyāni. Evaṃ vuttappabhedena ajjhattasaṃyojanena saṃyutto 8- puggalo ajjhattasaṃyojano, bahiddhāsaṃyojanena saṃyutto puggalo bahiddhāsaṃyojano. Ubhayaṃpi cetaṃ na lokiyassa vaṭṭanissitassa mahājanassa nāmaṃ. Yesaṃ pana bhavo dvedhā paricchinno, tesaṃ @Footnote: 1 cha.Ma. sabbadisāsu 2 Sī. ekaraseneva 3 ka. abhilāpopi @4 cha.Ma.,i. appā 5 cha.Ma.,i. jātaṃ 6 cha.Ma.,i. nāma @7 cha.Ma.,i. iti ajjhatta..... 8 ka. payutto. evamuparipi

--------------------------------------------------------------------------------------------- page41.

Sotāpannasakadāgāmianāgāmīnaṃ ariyasāvakānaṃ etannāmaṃ. Yathā hi mahāaraññe khadiravanasālavanādīni thambho tulāsaṅghāṭoti nāmaṃ na labhanti, khadiravanaṃ sālavananti nāmameva labhanti. Yadā pana tato rukkhā tiṇhāya 1- kuṭhāriyā chinditvā thambhādi- saṇṭhānena tacchitā honti, tadā thambho tulāsaṅghāṭoti nāmaṃ labhanti. Evameva aparicchinnabhavo bahalakileso puthujjano etaṃ nāmaṃ na labhati, bhavaṃ paricchinditvā kilese tanuke katvā ṭhitā sotāpannādayova labhanti. Imassa ca panatthassa vibhāvanatthaṃ idaṃ vacchakasālopammaṃ veditabbaṃ:- vacchakasālaṃ hi katvā anto khāṇuke koṭṭetvā vacchake yottehi bandhitvā tesu upanibandhanti, yottesu appahontesu kaṇṇesupi gahetvā tattha vacchake pavesenti, antosālāya okāse appahonte bahi khāṇuke koṭṭetvāpi evameva karonti. Tattha koci anto baddho vacchako bahi nipanno hoti, koci bahi baddho anto nipanno, koci anto baddho anto nipanno, koci bahi baddho bahireva 2- nipanno. Koci anto 3- abaddhova carati, bahipi abaddhova. Tattha anto baddhassa bahi nipannassa bandhanaṃ dīghaṃ hoti. So hi uṇhādīhi pīḷito nikkhamitvā bahi vacchakānaṃ antare 4- nipajjati. Bahi baddhe anto nipannepi eseva nayo. Yo pana anto baddho antova nipanno, tassa bandhanaṃ rassaṃ hoti. Bahi baddhe bahi nipannepi 6- eseva nayo. Ubhopi hi te divasaṃ 5- khāṇukaṃ anuparigantvā tattheva 7- sayanti. Yo pana anto abaddho tattheva vacchakānaṃ antare vicarati, ayaṃ sayitavacchako kaṇṇe gahetvā vacchakānaṃ antare vissaṭṭho divasaṃ aññattha agantvā tattheva carati. Bahiddhā abaddhepi tattheva vicarantepi eseva nayo. Tattha vacchakasālā viya tayo bhavā veditabbā. Vacchakasālāya khāṇukā viya @Footnote: 1 Ma. tikkhāya 2 cha.Ma.,i. bahiyeva 3 cha.Ma.,i. antopi @4 cha.Ma. abbhantare 5 cha.Ma.,i. divasampi @6 ka. vasanti 7 cha.Ma. sīlavā vacchako, Sī.,i. sīlakavacchako

--------------------------------------------------------------------------------------------- page42.

Avijjā. 1- Khāṇuke 2- vacchakabandhanayottaṃ viya dasasaṃyojanāni. Vacchakā viya tīsu bhavesu nibbattasattā. Anto baddho bahisayitavacchako viya rūpārūpabhavesu sotāpanna- sakadāgāmino. Te hi kiñcāpi tattheva vasanti, saṃyojanaṃ pana tesaṃ kāmāvacarupanibandha- meva. Kenaṭṭhena? appahīnaṭṭhena. Rūpārūpabhavesu puthujjanopi ettheva 3- saṅgahito. Sopi hi kiñcāpi tattha vasati, saṃyojanaṃ panassa kāmāvacarupanibandhameva. Bahi baddho antosayitavacchako viya kāmāvacare anāgāmī. So hi kiñcāpi kāmāvacare vasati, saṃyojanaṃ panassa rūpārūpabhavupanibandhameva. Anto baddho anto nipanno viya kāmāvacare sotāpannasakadāgāmino. Te hi sayaṃpi kāmāvacare vasanti, saṃyojanaṃpi tesaṃ kāmāvacarupanibandhameva. Bahi baddho bahi nipanno viya rūpārūpabhavesu anāgāmī. So hi sayaṃpi tattha vasati, saṃyojanaṃpissa rūpārūpabhavupanibandhameva. Anto abaddho antovicaraṇavacchako viya kāmāvacare khīṇāsavo. Bahi abaddho bahivicaraṇavacchako viya rūpārūpabhave khīṇāsavo. Saṃyojanesu pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imāni tīṇi gacchantaṃ nivārenti, gataṃ paṭimānenti. Kāmacchando byāpādoti imāni pana dve saṃyojanāni samāpattiyā vā avikkhambhetvā maggena vā asamucchinditvā rūpārūpabhave nibbattituṃ na sakkoti. Katamo cāvusoti idaṃ thero yathāpi nāma puriso dve ratanapeḷāpasse ṭhapetvā sampattaparisāya dve hatthe pūretvā sattavidharatanaṃ bhājetvā dadeyya, evaṃ paṭhamaratanapeḷaṃ datvā 4- dutiyampi tatheva dadeyya. Evameva "ajjhattasaṃyojanaṃ ca āvuso puggalaṃ desessāmi bahiddhāsaṃyojanañcā"ti imāni dve padāni mātikāvasena paṭhamaṃ 5- ṭhapetvā idāni aṭṭhavidhāya parisāya bhājetvā dassetuṃ vitthārakathaṃ ārabhi. @Footnote: 1 cha.Ma.,i. avijjākhāṇuko 2 cha.Ma.,i. ayaṃ pāṭho na dissati @3 cha.Ma.,i. eteheva 4 Ma. daḷhaṃ datvā 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page43.

Tattha idhāti imasmiṃ sāsane. Sīlavā hotīti catupārisuddhisīlena sampanno 1- hoti. Iti thero ettāvatā 2- catupārisuddhisīlaṃ uddisitvā "pātimokkha- saṃvarasaṃvuto"ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sudhammatthero 3- āha. Antevāsiko panassa tipiṭakacūḷanāgatthero āha "ubhayathāpi pātimokkhasaṃvarova vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthī"ti ananujānanto uttariṃ āha:- indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye "idamatthan"ti paccavekkhitvā paribhuñjanamattakaṃ, nippariyāyena pana pātimokkhasaṃvarova sīlaṃ. Yassa bhinno 4- ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasaṃvaraṃ niddisitvā 5- taṃ vitthārento "pātimokkha- saṃvarasaṃvuto"tiādimāhāti. Tattha pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocara- sampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusalesu dhammesu. Bhayadassāvīti bhayadasSī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Apica samādāya sikkhati sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhati. Ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge 6- vuttāni, catupārisuddhisīlaṃ ca sabbākārena vibhajitvā dassitaṃ. Aññataraṃ devanikāyanti chasu kāmāvacaradevaghaṭāsu 7- aññataraṃ devaghaṭaṃ. Āgāmī hotīti heṭṭhā āgāmī hoti. Āgantā itthattanti @Footnote: 1 cha.Ma.,i....sīlehi sīlasampanno 2 cha.Ma.,i. ettāvatā ca kira @3 cha.Ma. summatthero 4 cha.Ma.,i. yassa so bhinno 5 cha.Ma.,i. uddisitvā @6 visuddhi. 1/20 sīlaniddesa 7 Ma. kāmāvacaradevesu

--------------------------------------------------------------------------------------------- page44.

Itthattaṃ mānusakapañcakkhandhabhāvameva āgantā hoti, tatrūpapattiko vā uparūpapattiko vā na hoti, puna heṭṭhāgāmīyeva hotīti dasseti. Iminā aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimamaggadvayañceva phaladvayañca kathitaṃ. Aññataraṃ santaṃ cetovimuttinti aṭṭhasu samāpattīsu aññataraṃ catutthajjhāna- samāpattiṃ. Sā hi paccanīkakilesānaṃ santattā santā, teheva ca kilesehi cetaso vimuttattā cetovimuttīti vuccati. Aññataraṃ devanikāyanti pañcasu suddhāvāsa- devanikāyesu aññataraṃ. Anāgantā itthattanti puna imaṃ pañcakkhandhabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattikova hoti tattheva vā parinibbāyīti dasseti. Iminā aṅgena samādhikammikassa bhikkhuno tayo maggā tīṇi ca phalāni kathitāni. Kāmānaṃyeva nibbidāyāti duvidhānaṃpi kāmānaṃ nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Paṭipanno hotīti paṭipattiṃ paṭipanno hoti. Ettāvatā sotāpannassa ca sakadāgāmino ca pañcakāmaguṇika- rāgakkhayatthāya anāgāmimaggavipassanā kathitā hoti. Bhavānaṃyevāti tiṇṇaṃ bhavānaṃ. Iminā anāgāmino bhavarāgakkhayatthāya arahattamaggavipassanā kathitā hoti. Taṇhakkhayāya paṭipanno hotīti imināpi sotāpannasakadāgāmīnaṃyeva pañcakāmaguṇikataṇhāya khayakaraṇatthaṃ anāgāmimaggavipassanā kathitā. So lobhakkhayāyāti imināpi anāgāmino bhavalobhakkhayatthāya 1- arahattamaggavipassanāva kathitā. Aññataraṃ devanikāyanti suddhāvāsesveva aññataraṃ devanikāyaṃ. Anāgantā itthattanti imaṃ khandhapañcakabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti, tattheva vā parinibbāyati. @Footnote: 1 Sī.,i. bhavalobhakkhayāya

--------------------------------------------------------------------------------------------- page45.

Iti paṭhamena aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimāni dve maggaphalāni kathitāni, dutiyena samādhikammikassa tīṇi maggaphalāni, "so kāmānan"ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikarāgakkhayāya uparianāgāmi- maggavipassanā, "so bhavānaṃyevā"ti iminā anāgāmissa upariarahattamaggavipassanā, "so taṇhakkhayāyā"ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikataṇhakkhayāya uparianāgāmimaggavipassanā, "so lobhakkhayāyā"ti iminā anāgāmino bhavalobhakkhayāya upariarahattamaggavipassanā kathitāti. Evaṃ chahi mukhehi vipassanaṃ kathetvā desanaṃ yathānusandhiṃ pāpesi. Desanāpariyosāne koṭisatasahassadevatā 1- arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ paricchedova nāhosi. Yathā ca imasmiṃ samāgame, evaṃ mahāsamayasutte maṅgalasutte cūḷarāhulovādasutte ca koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ devamanussānaṃ paricchedo nāhosi. Samacittā devatāti cittassa sukhumabhāvasamatāya samacittā. Sabbāpi hi tā attano attabhāve sukhume cittasarikkhake 2- katvā māpesuṃ. Tena samacittā nāma jātā. Aparenapi kāraṇena samacittā:- "therena samāpatti tāva kathitā, samāpattithāmo pana na kathito, mayaṃ dasabalaṃ pakkositvā samāpattiyā thāmaṃ kathāpessāmā"ti sabbāpi ekacittā ahesunti samacittā. Aparaṃpi kāraṇaṃ:- "therena ekena pariyāyena samāpattipi samāpattithāmopi kathito, ko nu kho imaṃ samāgamaṃ sampatto, ko na sampatto"ti olokayamānā tathāgatassa asampattabhāvaṃ disvā "mayaṃ tathāgataṃ pakkositvā parisaṃ paripuṇṇaṃ karissāmā"ti sabbā ekacittā ahesuntipi samacittā. Aparaṃpi kāraṇaṃ:- anāgate kocideva bhikkhu vā bhikkhunī vā devo vā manusso vā "ayaṃ desanā sāvakabhāsitā"ti agāravaṃ kareyya, sammāsambuddhaṃ pakkositvā imaṃ desanaṃ sabbaññubhāsitaṃ karissāma. Evaṃ anāgate @Footnote: 1 ka. koṭisahassadevatā 2 Ma. cittasarikkhakeva

--------------------------------------------------------------------------------------------- page46.

Garubhāvanīyā bhavissatīti sabbāva ekacittā ahesuntipi samacittā. Aparaṃpi kāraṇaṃ:- sabbāpi hi tā ekasamāpattilābhiniyo vā ahesuṃ ekārammaṇalābhiniyo vā evaṃpi samacittā. Haṭṭhāti tuṭṭhā 1- āmoditā pamoditā. Sādhūti āyācanatthe nipāto. Anukampaṃ upādāyāti therassa 2- anukampaṃ kāruññaṃ anudayaṃ paṭicca, na ca imasmiṃpi ṭhāne therassa anukampitabbakiccaṃ atthi. Yasmiñhi divase thero sūkarakhātaleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanākammaṭṭhāne 3- kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ vījamāno ṭhito parassa vaḍḍhitabhojanaṃ bhuñjitvā khudaṃ vinodento viya parassa sajjitapasādhanaṃ sīse paṭimuñcanto viya ca sāvakapāramiñāṇassa nippadesato matthakaṃ patto, tasmiṃyeva divase bhagavatā anukampito nāma. Avasesānaṃ pana taṃ ṭhānaṃpi 4- pattānaṃ devamanussānaṃ anukampaṃ upādāya gacchatu bhagavāti bhagavantaṃ yāciṃsu. Balavā purisoti dubbalo hi khippaṃ sammiñjanapasāraṇaṃ kātuṃ na sakkoti, balavāva sakkoti. Tenetaṃ vuttaṃ. Sammukhe 5- pāturahosīti sammukhaṭṭhāne puratoyeva pākaṭo ahosi. Bhagavā etadavocāti etaṃ "idha sāriputtā"tiādinā nayena attano āgamanakāraṇaṃ avoca. Evaṃ kirassa ahosi "sace koci bālo akataññū bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā evaṃ cinteyya `sāriputtatthero mahantaṃ parisaṃ alattha, sammāsambuddho ettakaṃ adhivāsetuṃ asakkonto ussūyāya parisaṃ upaṭṭhāpetuṃ āgato'ti. So imaṃ mayi manopadosaṃ katvā apāye nibbatteyyā"ti. Athattano āgamanakāraṇaṃ kathentoeva 6- "idha sāriputtā"tiādivacanaṃ avoca. Evaṃ attano āgamanakāraṇaṃ kathetvā idāni samāpattiyā thāmaṃ kathetuṃ @Footnote: 1 cha.Ma.,i. tuṭṭhapahaṭṭhā 2 cha.Ma. na therassa @3 Ma.Ma. 13/205/182 4 cha.Ma.,i. ṭhānaṃ @5 Sī.,i. pamukhe 6 cha.Ma. kathento etaṃ

--------------------------------------------------------------------------------------------- page47.

Tā kho pana sāriputta devatā dasapi hutvātiādimāha. Tattha yasavasena vā atthaṃ āharituṃ vaṭṭati samāpattivasena vā. Yasavasena tāva mahesakkhā 1- devatā dasa dasa ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā vīsati vīsati ekaṭṭhāne aṭṭhaṃsu, tāhi 2- appesakkhatarā .pe. Saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu. Samāpattivasena pana yāhi paṇītā samāpatti bhāvitā, tā saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu. Yāhi tato hīnatarā samāpatti bhāvitā tā paññāsa paññāsa .pe. Yāhi tato hīnatarā samāpatti bhāvitā .pe. Tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi vā hīnā bhāvitā, tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi tato paṇītatarā bhāvitā, tā vīsati vīsati. Yāhi tato paṇītatarā .pe. Tā saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu. Āraggakoṭinitudanamatteti āraggakoṭiyā patanamatte okāse. Na ca aññamaññaṃ byābādhentīti evaṃ sambādhe ṭhāne tiṭṭhantiyopi aññamaññaṃ na byābādhenti na ghaṭṭenti, asampīḷā asambādhāva ahesuṃ. "tava hattho maṃ bādhati, tava pādo maṃ bādhati, tvaṃ maṃ maddantī ṭhitā"ti vattabbakāraṇaṃ nāhosi. Tattha nūnāti tasmiṃ bhave nūna. Tathā cittaṃ bhāvitanti tenākārena cittaṃ bhāvitaṃ. Yena tā devatāti yena tathābhāvitena cittena tā devatā dasapi hutvā .pe. Tiṭṭhanti, na ca aññamaññaṃ byābādhenti. 3- Idheva khoti sāsane vā manussaloke vā bhummaṃ, imasmiṃyeva sāsane imasmiṃyeva manussaloketi attho. Tāsañhi devatānaṃ imasmiṃyeva manussaloke imasmiṃyeva sāsane vā bhāvitaṃ cittaṃ. Yena tāsante rūpabhave nibbattā, tato ca pana āgantvā evaṃ sukhume attabhāve māpetvā ṭhitā. Tattha kiñcāpi kassapadasabalassa sāsane tīṇi maggaphalāni nibbattetvā brahmaloke nibbattadevatāpi atthi, sabbaññubuddhānaṃ pana ekāva anusāsanī ekaṃ sāsananti katvā "idheva kho sāriputtā"ti aññabuddhasāsanaṃpi imameva buddhasāsanaṃ 4- karonto @Footnote: 1 Sī. mahesakkhā mahesakkhā 2 i. tā hi @3 cha.Ma.,i. byābādhentīti 4 cha.Ma.,i. sāsanaṃ

--------------------------------------------------------------------------------------------- page48.

Āha. Ettāvatā tathāgatena samāpattiyā thāmo kathito. Idāni sāriputtattheraṃ ārabbha tantivasena anusāsaniṃ kathento tasmātiha sāriputtāti āha. Tattha tasmāti yasmā tā devatā idheva santaṃ samāpattiṃ nibbattetvā sante bhave nibbattā, tasmā. Santindriyāti pañcannaṃ indriyānaṃ santatāya nibbutatāya paṇītatāya santindriyā. Santamānasāti mānasassa santatāya nibbutatāya paṇītatāya santamānasā. Santaṃyevupahāraṃ upaharissāmāti kāyacittupahāraṃ santaṃ nibbutaṃ paṇītaṃyeva upahāraṃ 1- upaharissāma. Sabrahmacārīsūti samānaṃ ekuddesatādiṃ brahmaṃ carantesu 2- sahadhammikesu. Evañhi vo sāriputta sikkhitabbanti iminā ettakena ṭhānena 3- bhagavā desanaṃ sabbaññubhāsitaṃ akāsi. Anassunti naṭṭhā vinaṭṭhā. Ye imaṃ dhammapariyāyaṃ nāssosunti ye attano pāpikaṃ tucchaṃ niratthakaṃ diṭṭhiṃ nissāya imaṃ evarūpaṃ dhammadesanaṃ sotuṃ na labhiṃsūti yathānusandhinā desanaṃ niṭṭhāpesi. [38] Chaṭṭhe varaṇāyaṃ viharatīti varaṇā nāma ekaṃ nagaraṃ, taṃ upanissāya viharati. Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetūti kāmarāgābhinivesahetu kāmarāgavinibandhahetu kāmarāgapaligedhahetu kāmarāgapariyuṭṭhānahetu kāmarāgajjhosāna- hetūti attho. Idaṃ vuttaṃ hoti:- yvāyaṃ pañcakāmaguṇe nissāya uppajjati kāmarāgo, tassābhinivesādihetu. Kāmarāgena abhiniviṭṭhattā vinibandhattā tasmiṃyeva ca kāmarāge mahāpaṅke viya paligedhattā anupaviṭṭhattā teneva ca kāmarāgena pariyuṭṭhitattā gahitattā kāmarāgeneva ajjhositattā gilitvā pariniṭṭhapetvā gahitattāti. Diṭṭhirāgādīsupi 4- eseva nayo. Diṭṭhirāgoti panettha dvāsaṭṭhidiṭṭhiyo nissāya uppajjanakarāgo veditabbo. Puratthimesu janapadesūti therassa @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. samānaekuddesatādibrahmacariyavantesu @3 cha.Ma. vārena 4 cha.Ma. diṭṭhirāgādipadesupi

--------------------------------------------------------------------------------------------- page49.

Vasanaṭṭhānato sāvatthījanapado puratthimadisābhāge ahosi, 1- thero ca nisīdantopi tadabhimukhova 2- nisinno, tasmā evamāha. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ 3- taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evameva 4- pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati, evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. [39] Sattame gundāvaneti evaṃnāmake vane. Upasaṅkamīti "mahākaccānatthero kira nāma attano pitumattampi ayyakamattampi peyyakamattampi 5- disvā neva abhivādeti na paccuṭṭheti na āsanena nimantetī"ti sutvā "na sakkā ettakena niṭṭhaṃ gantuṃ, upasaṅkamitvā naṃ pariggaṇhissāmī"ti bhuttapātarāso yenāyasmā mahākaccāno tenupasaṅkami. Jiṇṇeti jarājiṇṇe. Vuḍḍheti vayovuḍḍhe. Mahallaketi jātimahallake. Addhagateti dīghaṃ kāladdhānaṃ atikkante. Vayoanuppatteti pacchimavayaṃ anuppatte. Tayidaṃ bho kaccāna tathevāti bho kaccāna yaṃ taṃ amhehi kevalaṃ sutameva, taṃ iminā diṭṭhena sameti. Tasmā taṃ tatheva, na aññathā. Na hi bhavaṃ kaccāno brāhmaṇeti idaṃ attānaṃ sandhāya vadati. Ayaṃ kirassa adhippāyo:- amhe evaṃmahallake disvā bhoto kaccānassa abhivādanamattaṃpi paccuṭṭhānamattaṃpi āsanena nimantanamattaṃpi natthīti. Na sampannamevāti na yuttameva na anucchavikameva. Thero brāhmaṇassa vacanaṃ sutvā "ayaṃ brāhmaṇo neva vuḍḍhe jānāti na dahare, ācikkhissāmissa vuḍḍhe ca dahare cā"ti desanaṃ vaḍḍhento atthi brāhmaṇātiādimāha. Tattha jānatāti sabbanayaṃ 6- jānantena. Passatāti tadeva hatthe @Footnote: 1 cha.Ma. hoti 2 cha.Ma. tatomukhova, i. tato mukhova 3 Sī.,i. oghaṃ @4 cha.Ma.,i. evamevaṃ yaṃ 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. sabbaṃ neyyaṃ

--------------------------------------------------------------------------------------------- page50.

Ṭhapitaṃ āmalakaṃ viya passantena. Vuḍḍhabhūmīti yena kāraṇena vuḍḍho nāma hoti, taṃ kāraṇaṃ. Daharabhūmīti yena kāraṇena daharo nāma hoti, taṃ kāraṇaṃ. Āsītikoti asītivassavayo. Nāvutikoti navutivassavayo. Kāme paribhuñjatīti vatthukāme kilesakāmeti duvidhepi kāme kāmavasena paribhuñjati. Kāmamajjhāvasatīti duvidhepi kāme ghare gharasāmiko viya vasati adhivasati. Kāmapariyesanāya ussukkoti duvidhānaṃpi kāmānaṃ pariyesanatthaṃ ussukkamāpanno. Bālo na therotveva saṅkhaṃ gacchatīti so na thero 1- bālo mandotveva gaṇanaṃ gacchati. Vuttaṃ hetaṃ:- "na tena ca thero 2- hoti yenassa palitaṃ siro paripakko vayo tassa moghajiṇṇoti vuccatī"ti. 3- Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susu kāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti yena 4- yobbanena samannāgatattā 5- yuvā, taṃ yobbanaṃ bhadrakanti 6- dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsavassāni, tena samannāgatoti attho. Paṇḍito therotveva saṅkhaṃ gacchatīti so evarūpo puggalo paṇḍitoti ca theroti ca gaṇanaṃ gacchatīti. Vuttaṃpi cetaṃ:- "yamhi saccañca dhammo ca ahiṃsā saṃyamo damo save vantamalo dhīro so 7- theroti 8- pavuccatī"ti. 3- [40] Aṭṭhame corā balavanto hontīti pakkhasampannā parivārasampannā dhanasampannā nivāsanaṭṭhānasampannā vāhanasampannā ca honti. Rājāno tasmiṃ samaye dubbalā hontīti tasmiṃ samaye rājāno tāsaṃ sampattīnaṃ @Footnote: 1 Sī. bālo therotveva 2 cha.Ma.,i. tena thero so @3 khu.dha. 25/260,1/62 lakuṇḍakabhaddiyattheravatthu 4 Sī.,i. imināssa yena @5 cha.Ma.,i. samannāgato 6 cha.Ma. bhadraṃ laddhakanti @7 cha.Ma. ayaṃ pāṭho na dissati 8 cha.Ma. thero iti

--------------------------------------------------------------------------------------------- page51.

Abhāvena dubbalā honti. Atiyātunti bahiddhā janapadacārikaṃ caritvā icchiticchitakkhaṇe antonagaraṃ pavisituṃ. Niyyātunti "corā janapadaṃ vilumpanti maddanti, te nisedhessāmā"ti paṭhamayāme vā majjhimayāme vā pacchimayāme vā nikkhamituṃ phāsukaṃ na hoti. Tato paṭṭhāya corā manusse pothetvā acchinditvā gacchanti. Paccantime vā janapade anusaññātunti gāmavāsakaraṇatthāya setuattharatthāya pokkharaṇīkhaṇāpanatthāya sālādīnaṃ karaṇatthāya paccantime janapade anusāsituṃpi 1- na sukhaṃ hoti. Brāhmaṇagahapatikānanti antonagaravāsīnaṃ brāhmaṇa- gahapatikānaṃ. Bāhirāni vā kammantānīti bahigāme ārāmakkhettakammantāni. Pāpabhikkhū balavanto hontīti pakkhabalavā bahūhi 2- upaṭṭhākehi ca upaṭṭhākīhi ca samannāgatā rājarājamahāmattūpanissitā. 3- Pesalā bhikkhū tasmiṃ samaye dubbalā hontīti tasmiṃ samaye piyasīlā bhikkhū tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Tuṇhībhūtā tuṇhībhūtāva saṃghamajjhe saṅkasāyantīti nissaddā hutvā saṃghamajjhe nisinnā kiñci ekavacanaṃpi mukhaṃ ukkhipitvā kathetuṃ asakkontā pajjhāyantā viya nisīdantā. 4- Tayidanti tadetaṃ kāraṇaṃ. Sukkapakkho vuttavipallāsena veditabbo. [41] Navame micchāpaṭipattādhikaraṇahetūti micchāpaṭipattiyā karaṇahetu paṭipajjanahetūti attho. Ñāyaṃ dhammaṃ kusalanti sahavipassanakamaggaṃ. Evarūpo hi sahavipassanakamaggaṃ ārādhetuṃ sampādetuṃ pūretuṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte saha vipassanāya maggo kathito. [42] Dasame duggahitehīti uppaṭipāṭiyā gahitehi. Byañjanapaṭirūpakehīti byañjanaso 5- paṭirūpakehi akkharacittatāya 6- laddhakehi. Atthañca dhammañca paṭibāhantīti sugahitasuttantānaṃ atthañca pāliñca paṭibāhanti, attano duggahitasuttantānaṃyeva @Footnote: 1 cha.Ma. anusaññātumpi 2 cha.Ma.,i. pakkhuttarā yasuttarā puññavanto bahukehi @3 cha.Ma.,i......mahāmattasannissitā 4 cha.Ma.,i. nisīdanti @5 Sī.,i. byañjaneneva 6 Sī. akkharacintakāya, cha.Ma. akkharacitratāya

--------------------------------------------------------------------------------------------- page52.

Atthañca pāliñca uttaritaraṃ katvā dassenti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte sāsanassa vuḍḍhi ca parihāni ca kathitāti. Samacittavaggo catuttho. -------------


             The Pali Atthakatha in Roman Book 15 page 31-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1598              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1598              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]