![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Kuhasuttavaṇṇanā [26] Chaṭṭhe kuhāti kuhakā. Thaddhāti kodhena ca mānena ca thaddhā. Lapāti upalāpakā. Siṅgīti "tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ siṅgāratā caturatā 1- cāturiyaṃ parikkhatatā 2- parikkhattiyan"ti 3- evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā tucchamānaṃ ukkhipitvā ṭhitā. Asamāhitāti cittekaggatāmattassapi 4- alābhino. Na me te bhikkhave bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. "te mayhan"ti idampana satthāraṃ uddissa pabbajitattā vuttaṃ. Te kho me bhikkhave bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammāpaṭipannattā pana "māmakā"ti āha. Vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādīhi guṇehi vaḍḍhanato vuḍḍhiṃ, niccalabhāvena virūḷhiṃ, sabbattha patthaṭatāya vepullaṃ pāpuṇanti. Te panete yāva arahattamaggā viruhanti, arahattaphalappatte virūḷhā nāma honti. Iti imasmiṃ suttantepi 5- gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.The Pali Atthakatha in Roman Book 15 page 310. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7177 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7177 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=191 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=950 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=887 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=887 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]