![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Cakkavagga 1. Cakkasuttavaṇṇanā [31] Catutthassa paṭhame cakkānīti sampattiyo. Catucakkaṃ vattatīti cattāri sampatticakkāni vattanti ghaṭṭiyantiyevāti attho. Paṭirūpadesavāsoti yattha catasso parisā sandassanti, evarūpe anucchavike dese vāso. Sappurisūpassayoti 1- buddhādīnaṃ sappurisānaṃ upassayanaṃ bhajanaṃ. 2- Na rājānaṃ. Attasammāpaṇidhīti attano sammāṭhapanaṃ. Sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ paṭirūpadese upaneti, sappurise bhajāpeti, soeva ca puggalo attānaṃ sammā ṭhapeti. Puññakatoti katapuñño. Sukhañcetaṃ adhivattatīti sukhañca etaṃ puggalaṃ adhivattati, avattharatīti attho.The Pali Atthakatha in Roman Book 15 page 327. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7565 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7565 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1564 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1547 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1547 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]