ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          3. Sīhasuttavaṇṇanā
     [33] Tatiye sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho  kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti. Kāḷasīho
kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso maṃsabhakkho.
Kesarasīho lākhāparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi
samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya 2- katā viya tisso rājiyo
piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvaṭṭā hutvā ṭhitā, khandhe panassa
satasahassagghanikarattakambalaparikkhepo 3- viya kesarabhāro hoti, avaselaṭṭhānaṃ
parisuddhasālipiṇḍasaṅkhacuṇṇapiṇḍavaṇṇaṃ 4- hoti. Imesu catūsu sīhesu ayaṃ kesarasīho
idha adhippeto.
@Footnote: 1 cha.Ma. sārathaṃ                2 Ma. lākhānaṅgulakāya
@3 cha.Ma. satasahassagghanikakambala...   4 Ma. parisuddhatālapiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ
     Migarājāti sabbamigagaṇassa rājā. Āsayāti vasanaṭṭhānato, suvaṇṇaguhato
vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa
catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito
vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā
asaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhamanto adhippeto.
     Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve
pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ
ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ onāmetvā 1- gīvaṃ ukkhipitvā
asanīsaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati.
Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati, javato panassa sarīraṃ andhakāre
paribbhamantaṃ alātaṃ viya khāyati.
     Anuviloketīti kasmā anuviloketi? parānudayatāya. Tasmiṃ kira sīhanādaṃ nadante
Papātāvāṭesu carantā hatthigoṇamahiṃsādayo 2- pāṇā papātepi āvāṭepi patanti,
tesaṃ anudayāya anuviloketi. Kiṃ panassa luddassa paramaṃsakhādino anudayā nāma
atthīti? āma atthīti. 3- Tathā hesa 4- "kiṃ me bahūhi ghātitehī"ti attano
gocaratthāyapi khuddake pāṇe na gaṇhāti. Evaṃ anudayaṃ karoti, vuttampi cetaṃ
"māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesin"ti. 5-
     Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ
ṭhatvā nadantassa saddo samantā tiyojanappadesaṃ ekaninnādaṃ karoti, tamassa
ninnādaṃ sutvā tiyojanabbhantaragatā dipadacatuppadagaṇā yathāṭṭhāne ṭhātuṃ na
sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? so hi vijambhanabhūmiyaṃ
@Footnote: 1 cha.Ma. nāmetvā    2 cha.Ma. papātāvāṭādīsu visamaṭṭhānesu carantā
@hatthigokaṇṇamahiṃsādayo   3 cha.Ma. atthi         4 cha.Ma. tathāhi
@5 aṅ. dasaka. 24/21/26 sīhasutta
Ṭhatvā dakkhiṇato vā vāmato vā pacchato vā 1- uppatanto usabhamattaṃpi ṭhānaṃ
pakkhandati, 2- uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni 3- uppatati, samaṭṭhāne
ujukaṃ pakkhandanto soḷasausabhamattaṃpi vīsatiusabhamattaṃpi ṭhānaṃ pakkhandati, thalā vā
pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati,
antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā
uddhaṃ usabhamattaṃ pakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojanaṭṭhāne
paññāyati, tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti.
Evaṃ sīghena javena pakkamati.
     Yebhuyyenāti pāyena. Bhayaṃ santāsaṃ saṃveganti sabbaṃ cittuttarāsasseva
nāmaṃ. Sīhassa hi saddaṃ sutvā bahū bhāyanti, appakā na bhāyanti. Te pana
teti? samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti.
Kasmā panete na bhāyantīti? samasīho tāva "jātigottakulasūrabhāvehi samānosmī"ti
na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo
sakkāyadiṭṭhiyā pahīnattā na bhāyati.
     Bilāsayāti bile sayantā 4- bilavāsino ahinakulagodhādayo. Udakāsayāti 5-
udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagoṇamigādayo. 6-
Pavisantīti "idāni āgantvā gaṇhissatī"ti maggaṃ oloketvā pavisanti.
Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ
ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā,
sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojanaṭṭhāne saddaṃ sutvā palāyantānaṃ
vasena mahānubhāvatā veditabbā.
@Footnote: 1 cha.Ma. pacchato vāti pāṭho na dissati      2 cha.Ma. gaṇhāti
@3 cha.Ma. usabhaṭṭhānāni     4 Ma. bilāsayasattā     5 Sī. dakāsayāti
@6 cha.Ma. hatthiassagokaṇṇamigādayo
     Evameva khoti bhagavā tesu tesu suttantesu tathā tathā attānaṃ
kathesi. "sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti 1-
imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. "bhisakko sallakattoti kho sunakkhatta
tathāgatassetaṃ adhivacanan"ti 2- imasmiṃ vejjasadisaṃ, "brāhmaṇoti kho bhikkhave
tathāgatassetaṃ adhivacanan"ti 3- imasmiṃ brāhmaṇasadisaṃ, "puriso maggakusaloti kho
tissa tathāgatassetaṃ adhivacanan"ti 4- imasmiṃ magguddesakapurisasadisaṃ, "rājāhamasmi
selā"ti 5- imasmiṃ rājasadisaṃ. Imasmiṃ pana sutte sīhasadisameva katvā attānaṃ
kathento evamāha.
     Tatrāyaṃ sadisatā:- sīhassa kāñcanaguhādīsu vasanakālo viya hi tathāgatassa
dīpaṅkarapādamūle katābhinīhārassa aparimitaṃ kālaṃ pāramiyo pūretvā pacchimabhave
paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassīlokadhātuṃ kampetvā
vuḍḍhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu
nivāsanakālo 6- veditabbo. Sīhassa kāñcanaguhādito nikkhantakālo viya tathāgatassa
ekūnatiṃsasaṃvacchare vivaṭena dvārena kanthakaṃ āruyha channasahāyassa nikkhamitvā tīṇi
rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā
pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiri-
pabbhāre katabhattakiccassa sammāsambodhiṃ patvā paṭhamameva magadharaṭṭhaṃ āgamanatthāya
yāva rañño paṭiññādānakālo.
     Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāma-
upasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya
@Footnote: 1 aṅ. pañcaka. 22/99/137 kakudhavagga (syā)    2 Ma. u. 14/65/48 sunakkhattasutta
@3 aṅ. aṭṭhaka. 23/192/352 sativagga (syā)    4 saṃ.kha. 17/84/87 tissasutta
@5 Ma.Ma. 13/399/384 selasutta, khu.su. 25/560/447 selasutta
@6 Ma. nisinnakālo, cha. nivāsakālo
Piṇḍehi paribhuttakālo veditabbo. Sīhassa sarīravidhunanaṃ viya sāyaṇhasamaye
sotthiyena 1- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi
thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ
āruyha cuddasahatthubbedhe ṭhāne tiṇasanthāraṃ santharitvā 2- caturaṅgaviriyaṃ adhiṭṭhāya
nisinnassa 3- taṃkhaṇaṃyeva mārabalaṃ vidhametvā tīsu yāmesu tisso vijjā visodhetvā
anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa
sabbaññutañāṇe paṭividdhe tadanubhāvena dasasahassīlokadhātukampanaṃ veditabbaṃ.
     Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutañāṇasseva sattasattāhaṃ
bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno
dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase "sve
āsāḷhapuṇṇamā bhavissatī"ti paccūsasamaye "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ
olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanagamanakālo viya attano pattacīvaraṃ
ādāya "pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī"ti pacchābhatte ajapālanigrodhato
vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.
     Sīhassa sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye
saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena
devagaṇena parivutassa "dveme bhikkhave antā pabbajitena na sevitabbā"tiādinā
nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne
tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassīloka-
dhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo
viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi
@Footnote: 1 cha.Ma. sottiyena    2 cha.Ma. attharitvā
@3 Sī.,Ma. nisinnakālato paṭṭhāya nisinnassa
Saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukānaṃ devānaṃ
ñāṇasantāsassa uppattikālo veditabbo.
     Aparo nayo:- sīho viya sabbaññutaṃ patto tathāgato, āsayabhūtāya kanakaguhāya
nikkhamanaṃ viya gandhakuṭito nikkhamanakālo, vijambhanaṃ viya dhammasabhaṃ upasaṅkamanakālo,
disāvilokanaṃ viya parisāvilokanaṃ, sīhanādanadanaṃ viya dhammadesanākālo, gocarāya
pakkānaṃ viya paravādanimmathanatthāya 1- gamanaṃ.
     Aparo nayo:- sīho viya tathāgato, himavantanissitāya kāñcanaguhāya
nikkhamanaṃ viya ārammaṇavasena nibbānanissitāya phalasamāpattiyā vuṭṭhānaṃ, vijambhanaṃ
viya paccavekkhaṇañāṇaṃ, disāvilokanaṃ viya veneyyasattāvilokanaṃ, sīhanādo viya
sampattāya parisāya dhammadesanā, gocarāya pakkamanaṃ viya asampattānaṃ veneyyasattānaṃ
santikūpasaṅkamanaṃ veditabbaṃ.
     Yadāti yasmiṃ kāle. Tathāgatoti heṭṭhā vuttehi aṭṭhahi kāraṇehi tathāgato.
Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā
arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma.
Arahaṃ sammāsambuddhotiādīni visuddhimagge 2- buddhānussatiniddese
vitthāritāni.
     Iti sakkāyoti ayaṃ sakkāyo, ettako sakkāyo, na ito bhiyyo
sakkāyo atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato
parivaṭumato sabbepi pañcupādānakkhandhā dassitā honti. Iti sakkāyasamudayoti
ayaṃ sakkāyasamudayo nāma. Ettāvatā "āhārasamudayā rūpasamudayo"tiādi sabbaṃ
dassitaṃ hoti. Iti sakkāyanirodhoti 3- ayaṃ sakkāyassa atthaṅgamo. Imināpi
"āhāranirodhā rūpanirodho"tiādi sabbaṃ dassitaṃ hoti.
@Footnote: 1 Sī. paravādinimmathanatthāya   2 visuddhi. 1/253 chaanussatiniddesa
@3 cha.Ma. iti sakkāyassa atthaṅgamoti
     Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti pañcasu khandhesu
paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti?
ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittuttarāsabhayamattampi na uppajjati,
saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ
"tāso heso bhikkhave aniccan"ti manasikarontānaṃ 1- cittuttarāsabhayampi,
balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ.
Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe
vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.
     Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi.
Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni
soḷasahākārehi saddhiṃ yāva nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena
ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa
pure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panetaṃ yāva aṭṭhārasa-
brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati,
tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ.
Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampanno. Tādinoti lābhādīhi
ekasadisassa.



             The Pali Atthakatha in Roman Book 15 page 328-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7600              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7600              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1820              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]