![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Aggappasādasuttavaṇṇanā [34] Catutthe aggesu pasādā, aggā vā pasādāti aggappasādā. Yāvatāti yattakā. Apadāti nippadā ahimacchādayo. Dvipadāti manussapakkhiādayo. Catuppadāti hatthiassādayo. Bahuppadāti satapadiādayo. Nevasaññināsaññinoti @Footnote: 1 Sī. bhayanti aniccataṃ manasikarontānaṃ Bhavagge nibbattasattā. Aggamakkhāyatīti guṇehi aggo uttamo seṭṭhoti akkhāyati. Asaṅkhatāti nibbānameva gahetvā vuttaṃ. Virāgotiādīni nibbānasseva nāmāni. Tañhi āgamma sabbakilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti, abhāvaṃ gacchanti, sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyanti, vaṭṭadukkhā nirujjanti, sabbapariḷāhā nibbāyanti. Tasmā etāni nāmāni labhati. Sesamettha uttānamevāti.The Pali Atthakatha in Roman Book 15 page 334-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7749 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7749 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=297 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1991 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1979 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1979 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]