ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         6. Doṇasuttavaṇṇanā
     [36] Chaṭṭhe antarā ca ukkaṭṭhaṃ antarā ca setabyanti ettha ukkaṭṭhāti
ukkāhi dhāriyamānāhi māpitattā evaṃladdhavohāraṃ nagaraṃ. Setabyanti atīte
kassapassa sammāsambuddhassa jātanagaraṃ. Antarāsaddo pana kāraṇakkhaṇacitta-
vemajjhavivarādīsu vattati. "tadanantaraṃ 1- ko jāneyya aññatra tathāgatā"ti 2- ca,
"janā saṅgamma mantenti, mañca tañca kimantaran"ti 3- ca ādīsu hi kāraṇe.
"addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī"tiādīsu 4- khaṇe.
"vassantarato na santi kopā"tiādīsu 5- citte. "antarā vosānamāpādī"tiādīsu 6-
vemajjhe. "api cāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī"tiādīsu 7-
vivare. Svāyamidha vivare vattati. Tasmā ukkaṭṭhāya ca setabyassa ca vivareti
evamettha attho daṭṭhabbo. Antarāsaddena payuttattā 8- upayogavacanaṃ kataṃ. Edisesu
ca ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekamettha
antarāsaddaṃ payuñjanti, 9- so dutiyapadenapi yojetabbo hoti, ayojiyamāne
upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā evaṃ vuttoti. 10-
     Addhānamaggapaṭipanno hotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti,
dīghamagganti attho. Kasmā paṭipannoti? taṃdivasaṃ kira bhagavā idaṃ addasa
"mayi taṃ maggaṃ paṭipanne doṇabrāhmaṇo mama padacetiyāni passitvā padānupadiko hutvā
mama nisinnaṭṭhānaṃ āgantvā pañhaṃ pucchissati, athassāhaṃ ekaṃ saccadhammaṃ 11-
desissāmi, brāhmaṇo tīṇi sāmaññaphalāni paṭivijjhitvā dvādasapādasahassaparimāṇaṃ
@Footnote: 1 cha.Ma. tadantaraṃ           2 aṅ. chakka. 22/315/391 dhammikavagga (syā)
@3 saṃ. sa. 15/228/242 kulagharaṇīsutta    4 Ma. Ma. 13/149/122 laṭukikopamasutta
@5 khu. u. 25/20/119 bhaddiyasutta      6 Ma.mū. 12/307-8/273-4 mahāsāropamasutta
@7 vi.mahāvi. 1/231/164 pārājikakaṇḍa    8 cha.Ma. pana yuttattā
@9 cha.Ma. payujjanti      10 cha.Ma. vutto   11 Sī. catusaccadhammaṃ
Doṇagajjitaṃ nāma vaṇṇaṃ vaṇṇetvā 1- mayi parinibbute sakalajambūdīpe
uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī"ti. Iminā kāraṇena
paṭipanno. Doṇopi sudaṃ brāhmaṇoti doṇabrāhmaṇopi tayo vede paguṇe
katvā pañcasate māṇavake sippaṃ vācento taṃdivasaṃ pātova vuṭṭhāya sarīrapaṭijagganaṃ
katvā satagghanikaṃ 2- nivāsetvā pañcasatagghanikaṃ ekaṃsavaragataṃ 3- katvā
āmuttayaññasutto rattavaṭṭikā 4- upāhanā ārohitvā pañcasatamāṇavakaparivāro
tameva maggaṃ paṭipajji. Taṃ sandhāyetaṃ vuttaṃ.
     Pādesūti pādehi akkantaṭṭhānesu. Cakkānīti lakkhaṇacakkāni. Kiṃ pana
bhagavato gacchantassa akkantaṭṭhāne padaṃ paññāyatīti? na paññāyati. Kasmā?
sukhumattā mahābalavattā mahājanānuggahena ca. Buddhānañhi sukhumacchavitāya
akkantaṭṭhānaṃ tūlapicunā 5- patiṭṭhitaṭṭhānaṃ viya hoti, padavalañjo na paññāyati.
Yathā ca balavato vātajasindhavassa paduminipattepi akkantamattameva hoti, evaṃ mahā-
balavatāya tathāgatena akkantaṭṭhānaṃ akkantamattameva hoti, na tattha padavalañjo
paññāyati. Buddhānañca anupadaṃ mahājanakāyo gacchati, tassa 6- satthu padavalañjaṃ
disvā maddituṃ avisahantassa gamanavicchedo bhaveyya. Tasmā akkantaakkantaṭṭhāne
yopi padavalañjo bhaveyya, so antaradhāyateva. Doṇo pana brāhmaṇo tathāgatassa
adhiṭṭhānavasena passi. Bhagavāpi yassa padacetiyaṃ dassetukāmo hoti, taṃ ārabbha
"asuko nāma passatū"ti adhiṭṭhāti. Tasmā māgaṇḍiyabrāhmaṇo viya ayampi
brāhmaṇo tathāgatassa adhiṭṭhānavasena addasa.
     Pāsādikanti pasādajanakaṃ. Itaraṃ tasseva vevacanaṃ. Uttamadamathasamathamanuppattanti
ettha uttamadamatho nāma arahattamaggo, uttamasamatho nāma arahattamaggasamādhi,
@Footnote: 1 Sī. gajjitvā, cha.Ma.vatvā       2 cha.Ma. satagghanakaṃ       3 Ma. ekaṃsaṃ
@4 Ma. āmuttayaññamutto santappītikā    5 cha.Ma. tūlapicuno    6 Ma. tatthassa
Tadubhayaṃ pattanti attho. Dantanti nibbisevanaṃ. Guttanti gopitaṃ.
Santindriyanti 1- rakkhitindariyaṃ. Nāganti chandādīhi agacchanato, pahīnakilese puna
anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ.
     Devo no bhavaṃ bhavissatīti ettha "devo no bhavan"ti ettāvatāpi pucchā
niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo "anāgate mahesakkho eko devarājā
bhavaṃ 2- bhavissatī"ti  anāgatavasena pucchaṃ 3- karonto 4- evamāha. Bhagavāpissa
pucchāsabhāgeneva kathento na kho ahaṃ brāhmaṇa devo bhavissāmīti āha. Esa
nayo sabbattha. Āsavānanti kāmāsavādīnaṃ catunnaṃ. Pahīnāti bodhipallaṅke
sabbaññutañāṇādhigameneva pahīnā. Anūpalitto lokenāti taṇhādiṭṭhilepānaṃ
pahīnattā saṅkhāralokasaṅkhātena lokena anūpalitto. Buddhoti catunnaṃ saccānaṃ
buddhattā buddho iti maṃ dhārehi.
     Yenāti yena āsavena. Devūpapatyassāti devūpapatti assa mayhaṃ bhaveyya.
Vihaṅgamoti ākāsacāro gandhabbakāyikadevo. Viddhastāti vidhamitā. Vinaḷīkatāti
vigatanaḷā vigatabandhanā katā. Ugganti 5- sundaraṃ. Toyena na upalippatīti udakato
ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati.
Tasmā buddhosmi brāhmaṇāti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā
dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute
jambūdīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti.



             The Pali Atthakatha in Roman Book 15 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7777              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2133              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2115              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2115              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]