![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Udāyisuttavaṇṇanā [40] Dasame abhisaṅkhatanti rāsikataṃ. Nirārambhanti pāṇasamārambharahitaṃ. Yaññanti deyyadhammaṃ. Tañhi yajitabbattā yaññanti vuccati. Kālenāti yuttappayuttakālena. 4- Upasaṃyantīti upagacchanti. Kulaṃ 5- gatinti vaṭṭakulañceva 6- vaṭṭagatiñca atikkantā. Puññassa 7- kovidāti catubhūmikassa puññassa 8- kusalā. Yaññeti pakatidāne. Saddheti matakadāne. Huññaṃ 9- katvāti hunitabbaṃ deyyadhammaṃ upakappetvā. Sukhette brahmacārisūti brahmacārisaṅkhāte sukhettamhīti attho. Sampattanti 10- suṭṭhu pattaṃ. @Footnote: 1 Sī. pibantīti, Ma. piyantīti 2 Sī.,Ma. sattarasasattarasadakkhiṇassa @3 Ma. sāvasesavasena saññāṇaṃ 4 cha.Ma. yuttappattakālena @5 Sī. kālaṃ 6 Sī. vaṭṭakāle ceva 7 cha.Ma. yaññassa @8 cha.Ma. catubhūmakayaññe 9 cha.Ma. habyaṃ 10 cha.Ma. suppattanti Dakkhiṇeyyesu yaṃ katanti yaṃ dakkhiṇeyyaanucchavikesu upakappitaṃ, taṃ suhuttaṃ suyiṭṭhaṃ suppattanti attho. Saddhoti buddhadhammasaṃghaguṇānaṃ saddahanatāya saddo. Muttena cetasāti vissaṭṭhena cittena. Imināssa muttacāgaṃ 1- dīpetīti. Cakkavaggo catuttho. --------------The Pali Atthakatha in Roman Book 15 page 341-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7905 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7905 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=375 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2295 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2269 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2269 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]