![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Pañhābyākaraṇasuttavaṇṇanā [42] Dutiye yo ca nesaṃ 3- tattha tattha, jānāti anudhammatanti yo ca tesaṃ 4- pañhānaṃ tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānāti. Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhanti tathāvidhaṃ bhikkhuṃ tesu catūsu pañhesu kusaloti evaṃ vadanti. Durāsado duppasahoti parehi ghaṭṭetuṃ vā abhibhavituṃ vā na sakkā. Gambhīroti sattasīdantaramahāsamuddo viya gambhīro. Duppadhaṃsiyoti dummocayo, gahitaggahaṇaṃ vissajjāpetuṃ na sakkāti attho. Atthe anatthe cāti vuḍḍhiyañca avuḍḍhiyañca. Atthābhisamayāti atthasamāgamena. Dhīro paṇḍitoti pavuccatīti dhitisampanno puggalo "paṇḍito ayan"ti evaṃ pavuccati.The Pali Atthakatha in Roman Book 15 page 343. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7947 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7947 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=396 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2415 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2382 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2382 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]