![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Rohitassasuttavaṇṇanā [45] Pañcame yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana "attano pañhena saddhiṃ satthu byākaraṇaṃ sametī"ti saññāya 1- sampahaṃsanto acchariyantiādimāha. Daḷhadhammoti 2- daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Susikkhitoti dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vāḷaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasipPo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchāyaṃ 3- atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti. Puratthimā samuddā pacchimoti yathā puratthimā samuddā pacchimasamuddo dūre, evameva dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatanti icchāeva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā @Footnote: 1 ka. pañhāya 2 cha. daḷhadhammā 3 cha.Ma. tālacchādiṃ Anotattadahe 1- mukhaṃ dhovitvā sampatte kāle uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvāva puna javati. Vassatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva kālakatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññamhi 2- samanaketi sasaññe sacittake. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti "nāhaṃ āvuso imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana cātummahābhūtike kāyasmiṃyeva paññapemī"ti dasseti. Samitāvīti samitapāPo. Nāsiṃsatīti na paṭṭheti. Chaṭṭhaṃ uttānamevāti.The Pali Atthakatha in Roman Book 15 page 344-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7964 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7964 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=440 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2630 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2583 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2583 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]