![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Visākhasuttavaṇṇanā [48] Aṭṭhame pañcāliputtoti pañcālībrāhmaṇiyā 1- putto. Poriyā vācāyāti paripuṇṇavācāya. Vissaṭṭhāyāti apalibuddhāya. Aneḷagalāyāti niddosāya ceva agalitāya ca aviparītabyañjanāya. 2- Pariyāpannāyāti vivaṭṭapariyāpannāya. Anissitāyāti vaṭṭaṃ anissitāya. Vivaṭṭanissitameva katvā katheti, vaṭṭanissitaṃ katvā na kathetīti ayamettha adhippāyo. Nābhāsamānanti na akathentaṃ. Amataṃ padanti nibbānapadaṃ. Bhāsayeti obhāseyya. Jotayeti tasseva vevacanaṃ. Paggaṇhe isīnaṃ dhajanti abbhuggataṭṭhena navavidho lokuttaradhammo isīnaṃ dhajo nāma vuccati, tamenaṃ paggaṇheyya, uccaṃ katvā katheyyāti attho. Navalokuttaradhammadīpakaṃ subhāsitaṃ dhajo etesanti subhāsitaddhajā. Isayoti buddhādayo ariyā. Dhammo hi isinaṃ dhajoti heṭṭhā vuttanayeneva lokuttaradhammo isīnaṃ dhajo nāmāti.The Pali Atthakatha in Roman Book 15 page 346. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8008 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8008 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=443 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2690 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2644 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2644 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]