![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Upakkilesasuttavaṇṇanā [50] Dasame upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahiyāti 3- himaṃ. 4- Dhūmarajoti dhūmo ca rajo ca. Rāhūti purimā tayo asampattaupakkilesā, rāhu pana sampattiupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇatāpena na tapanti, guṇobhāsena na bhāsanti, guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa ca merayassa pānato aviratā. Avijjānivutāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sanettikāti taṇhāyotteneva sayottā. Kaṭasinti attabhāvaṃ. Ghoranti kakkhaḷaṃ. Imasmiṃ suttepi gāthāsupi vaṭṭameva 5- kathitanti. Rohitassavaggo pañcamo. Paṭhamapaṇṇāsako niṭṭhito. @Footnote: 1 cha.Ma. hatā 2 Sī. bhantena @3 cha.Ma. mahikāti 4 Ma. himasaṅgaho 5 Sī. vivaṭṭamevaThe Pali Atthakatha in Roman Book 15 page 347. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8037 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8037 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=445 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2711 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2663 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2663 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]