ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page348.

2. Dutiyapaṇṇāsaka 6. 1. Puññābhisandavagga 1. Paṭhamapuññābhisandasuttavaṇṇanā [51] Dutiyassa paṭhame puññābhisandāti puññassa abhisandā, puññopapattiyoti 1- attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhāRā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā. Sukho nesaṃ vipākoti sukhavipākā. Sagge uppatti saggo, saggāya saṃvattantīti saggasaṃvattanikā. Cīvaraṃ paribhuñjamānoti cīvaratthāya vatthaṃ labhitvā sūcisuttādīnaṃ abhāvena taṃ nikkhipantopi karontopi kārāpentopi 2- pārupantopi jiṇṇakāle paccattharaṇaṃ karontopi paccattharitumpi asakkuṇeyyaṃ bhummattharaṇaṃ karontopi bhummattharaṇassa ananucchavikaṃ phāletvā pādapuñchanaṃ karontopi "paribhuñjamāno"tveva vuccati. Yadā pana "pādapuñchanampi kātuṃ 3- na sakkā idan"ti sammajjitvā chaḍḍitaṃ hoti, tadā paribhuñjamāno nāma na hoti. Appamāṇaṃ cetosamādhinti arahattaphalasamādhiṃ. Appamāṇo tassa puññābhisandoti iminā dāyakassa puññacetanāya appamāṇataṃ katheti. Tassa hi "khīṇāsavo me cīvaraṃ paribhuñjatī"ti punappunaṃ anussaraṇavasena pavattā puññacetanā appamāṇā hoti. Taṃ sandhāyetaṃ vuttaṃ. Piṇḍapātādīsu pana yo piṇḍapātaṃ paribhuñjitvā sattāhaṃpi teneva yāpetvā 4- aññaṃ na bhuñjati, so sattāhaṃpi taṃyeva piṇḍapātaṃ paribhuñjamāno nāma hoti. Ekasmiṃ pana senāsane rattiṭṭhānadivāṭṭhānādīsu caṅkamantopi nisīdantopi 5- yāva taṃ senāsanaṃ pahāya aññaṃ na gaṇhāti, tāva paribhuñjamāno nāma hoti. Ekena pana bhesajjena byādhimhi vūpasante yāva aññaṃ bhesajjaṃ na paribhuñjati, tāvadeva paribhuñjamāno nāma hoti. @Footnote: 1 cha.Ma. puññappavattiyoti 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. yāpeti @5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page349.

Bahubheravanti bahubheravārammaṇehi samannāgataṃ. Ratanavarānanti 1- sattannaṃ pavararatanānaṃ. Ālayanti nivāsaṭṭhānaṃ. Puthū savantīti bahukā hutvā sandamānā. Sesamettha uttānameva.


             The Pali Atthakatha in Roman Book 15 page 348-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8052&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8052&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2720              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2671              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2671              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]