![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5-6. Samajīvīsuttavaṇṇanā [55-56] Pañcame tenupasaṅkamīti kimatthaṃ upasaṅkami? anuggaṇhanatthaṃ. Tathāgato hi taṃ raṭṭhaṃ pāpuṇanto imesaṃyeva dvinnaṃ saṅgaṇhanatthāya pāpuṇāti. Nakulapitā kira pañca jātisatāni tathāgatassa pitā ahosi, pañca jātisatāni mahāpitā, pañca jātisatāni cūḷapitā. Nakulamātāpi pañca jātisatāni tathāgatassa mātā ahosi, pañca jātisatāni mahāmātā, pañca jātisatāni cūḷamātā. Te satthu diṭṭhakālato paṭṭhāya puttasinehaṃ paṭilabhitvā "hantāta hantātā"ti vacchakaṃ disvā vacchagiddhinī gāvī viya viravamānā upasaṅkamitvā paṭhamadassaneneva sotāpannā jātā. Nivesane pañcasatānaṃ bhikkhūnaṃ āsanāni sadā paññattāneva honti. Iti bhagavā tesaṃ anuggaṇhanatthāya upasaṅkami. Aticaritāti atikkamitā. Abhisamparāyañcāti paraloke ca. Samasaddhāti saddhāya samā ekasadisā. Sīlādīsupi eseva nayo. Chaṭṭhaṃ kevalaṃ bhikkhūnaṃ desitaṃ. Sesamettha tādisameva.The Pali Atthakatha in Roman Book 15 page 350. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8105 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8105 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=450 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2777 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2720 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2720 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]