![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Gihisāmīcisuttavaṇṇanā [60] Dasame gihisāmīcipaṭipadanti gihīnaṃ anucchavikaṃ paṭipattiṃ. Paccupaṭṭhito hotīti abhiharitvā dātukāmatāya patiupaṭṭhito hoti upagato, bhikkhusaṃghassa cīvaraṃ detīti attho. Upaṭṭhitāti upaṭṭhāyako. Tesaṃ divā ca ratto cāti ye ca evaṃ catūhi paccayehi upaṭṭhahanti, tesaṃ divā ca rattiṃ ca pariccāgavasena ca anussaraṇavasena @Footnote: 1 Ma. janikā 2 Sī. ghaṭṭayamānā, cha.Ma. ghaṭayamānā @3 cha.Ma. yuttappattakālena 4 cha.Ma. anuppaveseti Ca sadā puññaṃ pavaḍḍhati. Saggañca kamatiṭṭhānanti tādiso ca bhaddakaṃ kammaṃ katvā saggaṃ ṭhānaṃ upagacchati. Imesu catūsupi suttesu agāriyapaṭipadā kathitā. Sotāpannasakadāgāmīnaṃpi vaṭṭati. Puññābhisandavaggo paṭhamo. -----------------The Pali Atthakatha in Roman Book 15 page 351-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8137 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8137 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=455 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2982 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2922 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2922 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]