![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Ānaṇyasuttavaṇṇanā [62] Dutiye adhigamanīyānīti pattabbāni. Kāmabhogināti vatthu kāme ca kilesakāme ca paribhuñjantena. Atthisukhādīsu atthīti uppajjanakasukhaṃ atthisukhaṃ nāma. Bhoge paribhuñjantassa 2- uppajjanakasukhaṃ bhogasukhaṃ nāma. Anaṇosmīti uppajjanakasukhaṃ anaṇyasukhaṃ nāma. Niddoso anavajjosmīti uppajjanakasukhaṃ anavajjasukhaṃ nāma. Bhuñjanti bhuñjamāno. Paññā vipassatīti paññāya vipassati. Ubho bhāgeti dve koṭṭhāse, heṭṭhimāni tīṇi ekaṃ koṭṭhāsaṃ, anavajjasukhaṃ ekaṃ koṭṭhāsanti evaṃ paññāya sampassamāno dve koṭṭhāse jānātīti attho. Anavajjasukhassetanti etaṃ tividhampi sukhaṃ anavajjasukhassa soḷasiṃ kalaṃ nāgghatīti.The Pali Atthakatha in Roman Book 15 page 354. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8192 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8192 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=457 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3029 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2968 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2968 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]