บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Rūpasuttavaṇṇanā [65] Pañcame rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma. Rūpappasanno tasseva atthavevacanaṃ. 3- Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo @Footnote: 1 Sī. anāgāmīti, Ma. anāgāmino 2 Ma. paribhuñjantena @3 cha.Ma. atthavacanaṃ. evamuparipi Nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavevacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. 1- Satasahassakoṭṭhāse pana katvā 1- eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇāti veditabbā. Rūpe pamāṇiṃsūti 2- ye rūpaṃ disvā pasannā, te rūpe pamāṇiṃsu nāma. Paminiṃsūti 3- attho. Ghosena anvagūti ghosena anugatā, 4- ghosappamāṇaṃ gahetvā pasannāti attho. Chandarāgavasūpetāti chandassa ca rāgassa ca vasaṃ upetā. 5- Ajjhattañca na jānātīti niyakajjhatte tassa guṇaṃ na jānāti. Bahiddhā ca na passatīti bahiddhāpissa paṭipattiṃ na passati. Samantāvaraṇoti samantato āvārito, samantā vā āvaraṇamassāti samantāvaraṇo. Ghosena vuyhatīti ghosena niyyati, na guṇena. Ajjhattañca na jānāti bahiddhā ca vipassatīti niyakajjhatte guṇaṃ na jānāti, bahiddhā panassa paṭipattiṃ passati. Bahiddhā phaladassāvīti tassa parehi kataṃ bahiddhā sakkāraphalaṃ passanto. Vinīvaraṇadassāvīti vivaṭadassāvīti. Na so ghosena vuyhatīti so ghosena na niyyati.The Pali Atthakatha in Roman Book 15 page 354-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8204 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8204 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=460 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3111 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3051 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3051 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]