![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Ahirājasuttavaṇṇanā [67] Sattame imāni cattāni ahirājakulānīti idaṃ daṭṭhavisāneva sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhanatthāya. Attaparittāyāti attano parittāṇatthāya. Parittaṃ nāma anujānāmīti attho. Idāni yathātaṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi metiādimāha. Tattha virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci saggaṃ pāpakaṃ lāmakaṃ mā āgacchatu. Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā. Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo. Pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇānābhīti 2- lomasanābhiko makkaṭako. 3- Sarabūti gharagolikā. Katā me rakkhā, katā me parittāti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho. @Footnote: 1 Sī. nassevanti 2 cha.Ma. uṇṇanābhīti 3 Ma. lomanābhilomamakkaṭakoThe Pali Atthakatha in Roman Book 15 page 356. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8234 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8234 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=462 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3201 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3159 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3159 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]