ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         9. Vaṇijjasuttavaṇṇanā
     [79] Navame tādisā vāti taṃsadisāva taṃsarikkhakāva. Chedagāminī hotīti chedaṃ
gacchati. Yaṃ patthitaṃ, taṃ sabbaṃ nassatīti attho. Na yathādhippāyā hotīti yathājjhāsayā
na hoti. Parādhippāyā hotīti parajjhāsayā attajjhāsayato 2- adhikataraphalā hoti.
Samaṇaṃ vā brāhmaṇaṃ vāti ettha samitapāpabāhitapāpatā hi samaṇabrāhmaṇatā
veditabbā. Vada 3- bhante paccayenāti bhante catubbidhena cīvarādinā paccayena
vadeyyāsīti evaṃ pavāreti nimanteti. Yena pavāretīti  paricchinditvā yattakena
pavāreti. Taṃ na detīti taṃ sabbaso na deti. Taṃ na yathādhippāyaṃ detīti
@Footnote: 1 cha.Ma. visujjhanakāraṇāni   2 cha.Ma. ajjhāsayato    3 vadatu
Taṃ yathā 1- tassa ajjhāsayo, evaṃ dātuṃ na sakkoti, hāpetvā appakaṃ deti.
Yathādhippāyaṃ detīti yattakaṃ so icchati, tattakameva deti. Parādhippāyaṃ detīti appakaṃ
pavāretvā avattharitvā bahuṃ deti.



             The Pali Atthakatha in Roman Book 15 page 361-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8351              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8351              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=474              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3596              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3596              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]