![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Tatiyasamādhisuttavaṇṇanā [94] Catutthe evaṃ kho āvuso saṅkhārā daṭṭhabbātiādīsu āvuso saṅkhārā nāma aniccato daṭṭhabbā, aniccato sammasitabbā, aniccato vipassitabbā. Tathā dukkhato, anattatoti evaṃ attho daṭṭhabbo. Evaṃ kho āvuso cittaṃ saṇṭhapetabbantiādīsupi paṭhamajjhānavasena āvuso cittaṃ saṇṭhapetabbaṃ, paṭhamajjhānavasena sannisādetabbaṃ, paṭhamajjhānavasena ekodi kattabbaṃ, paṭhamajjhānavasena samādahitabbaṃ. Tathā dutiyajjhānādivasenāti evaṃ attho daṭṭhabbo. Imesu tīsupi suttesu samathavipassanā lokiyalokuttarāva kathitā.The Pali Atthakatha in Roman Book 15 page 367. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8475 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8475 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=489 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3973 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4023 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4023 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]