![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Ṭhānasuttavaṇṇanā [115] Pañcame ṭhānānīti kāraṇāni. Anatthāya saṃvattatīti ahitāya avuḍḍhiyā saṃvattati. Ettha ca paṭhamaṃ opātakkhaṇanamacchabandhanasandhicchedanādibhedaṃ sadukkhaṃ savighātaṃ pāpakammaṃ veditabbaṃ, dutiyaṃ sammājīvikānaṃ 1- gihīnaṃ pupphacchaḍḍakādi- kammaṃ sudhākoṭṭanagehacchādanaasuciṭṭhānasammajjanādikammañca veditabbaṃ, tatiyaṃ surāpānagandhavilepanamālāpilandhanādikammañceva assādavasena pavattaṃ pāṇātipātādi- kammañca veditabbaṃ, catutthaṃ dhammassavanatthāya gamanakāle suddhavatthacchādanamālā- gandhādīnaṃ ādāya gamanaṃ cetiyavandanaṃ bodhivandanaṃ madhuradhammakathāsavanaṃ pañcasīlasamā- dānanti evamādīsu somanassasampayuttaṃ kusalakammaṃ veditabbaṃ. Purisathāmeti purisassa ñāṇathāmasmiṃ. Sesadvayepi eseva nayo.The Pali Atthakatha in Roman Book 15 page 372. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8575 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8575 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=509 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5320 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5435 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5435 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]