![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
13. 3. Bhayavagga 1. Attānuvādasuttavaṇṇanā [121] Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsakammakaraṇaṃ 1- paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Idaṃ vuccati bhikkhave attānuvādabhayantiādīsu attānuvādabhayaṃ tāva paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa 2- tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, so tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayadaṇḍabhayāni 3- pana paccavekkhantassa bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale @Footnote: 1 Sī.,i....kammakāraṇe, cha.Ma....kammakāraṇā 2 Ma. tadāssa 3 cha.Ma. parānuvādayaṃ Patiṭṭhāti. Duggatibhayaṃ paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti.The Pali Atthakatha in Roman Book 15 page 373-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8605 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8605 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=515 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5854 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6023 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6023 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]