![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Paṭhamanānākaraṇasuttavaṇṇanā [123] Tatiye tadassādetīti taṃ jhānaṃ sukhassādena assādeti. Nikāmetīti pattheti. Vittiṃ āpajjatīti tuṭṭhiṃ āpajjati. Tadadhimuttoti tasmiṃ adhimutto, taṃ vā adhimutto. Tabbahulavihārīti tena jhānena bahulaṃ viharanto. 1- Sahabyataṃ upapajjatīti sahabhāvaṃ gacchati, tattha nibbattatīti attho. Kappo āyuppamāṇanti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ, atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ, majjhimena upaḍḍhakappo, paṇītena kappo taṃ sandhāyetaṃ vuttaṃ. Nirayampi gacchatīti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na antarameva. Tasmiṃyeva bhave parinibbāyatīti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā otarati. Yadidaṃ gatiyā upapattiyā satīti yaṃ idaṃ gatiyā ca upapattiyā @Footnote: 1 Ma. viharati Ca sati. Sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva rūpabhave upari dutiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana nirayādigamanaṃ, idaṃ nānākāraṇanti attho. Dve kappāti etthāpi dutiyajjhānaṃ vuttanayeneva tividhaṃ 1- hoti. Tattha paṇītabhāvena nibbattānaṃ aṭṭha kappā āyuppamāṇaṃ, majjhimena cattāro, hīnena dve. Taṃ sandhāyetaṃ vuttaṃ. Cattāro kappāti ettha yaṃ heṭṭhā vuttaṃ "kappo dve kappā"ti, tampi āharitvā attho veditabbo. Kappoti catuguṇassāpi 2- nāmaṃ, tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ vuttaṃ hoti:- yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena dve kappā honti, dutiyena cattāro, puna te cattāro 3- kappāti imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa, catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhī kappā gahitāti veditabbā. Pañca kappasatānīti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.The Pali Atthakatha in Roman Book 15 page 374-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8627 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8627 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=517 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5910 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6077 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6077 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]