ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      3. Paṭhamanānākaraṇasuttavaṇṇanā
     [123] Tatiye tadassādetīti taṃ jhānaṃ sukhassādena assādeti. Nikāmetīti
pattheti. Vittiṃ āpajjatīti tuṭṭhiṃ āpajjati. Tadadhimuttoti tasmiṃ adhimutto, taṃ
vā adhimutto. Tabbahulavihārīti tena jhānena bahulaṃ viharanto. 1- Sahabyataṃ upapajjatīti
sahabhāvaṃ gacchati, tattha nibbattatīti attho.
     Kappo āyuppamāṇanti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ,
atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ,
majjhimena upaḍḍhakappo, paṇītena kappo taṃ sandhāyetaṃ vuttaṃ. Nirayampi
gacchatīti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na antarameva.
Tasmiṃyeva bhave parinibbāyatīti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā
otarati. Yadidaṃ gatiyā upapattiyā satīti yaṃ idaṃ gatiyā ca upapattiyā
@Footnote: 1 Ma. viharati

--------------------------------------------------------------------------------------------- page375.

Ca sati. Sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva rūpabhave upari dutiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana nirayādigamanaṃ, idaṃ nānākāraṇanti attho. Dve kappāti etthāpi dutiyajjhānaṃ vuttanayeneva tividhaṃ 1- hoti. Tattha paṇītabhāvena nibbattānaṃ aṭṭha kappā āyuppamāṇaṃ, majjhimena cattāro, hīnena dve. Taṃ sandhāyetaṃ vuttaṃ. Cattāro kappāti ettha yaṃ heṭṭhā vuttaṃ "kappo dve kappā"ti, tampi āharitvā attho veditabbo. Kappoti catuguṇassāpi 2- nāmaṃ, tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ vuttaṃ hoti:- yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena dve kappā honti, dutiyena cattāro, puna te cattāro 3- kappāti imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa, catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhī kappā gahitāti veditabbā. Pañca kappasatānīti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.


             The Pali Atthakatha in Roman Book 15 page 374-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8627&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8627&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=517              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6077              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]