![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Ānandaacchariyasuttavaṇṇanā [129] Navame bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye vā "āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto dhammakathiko saṃghasobhano"ti therassa guṇe sutvā āgacchanti, te sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī"ti vuttaṃ. Eseva nayo sabbattha. Attamanāti "savanena no dassanaṃ sametī"ti sakamanā tuṭṭhacittā. Dhammanti "kacci āvuso khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre kammaṃ karotha, ācariyupajjhāyavattaṃ pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci bhaginiyo aṭṭhagarudhamme samādāya vattathā"ti idampi nānākāraṇaṃ hoti. Upāsakesu "svāgataṃ upāsaka, na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro"ti evaṃ paṭisanthāraṃ na karoti, evampana karoti "kathaṃ upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammike samaṇabrāhmaṇe paṭijaggathā"ti. Upāsikāsupi eseva nayo.The Pali Atthakatha in Roman Book 15 page 378. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8715 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8715 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=523 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6078 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6228 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6228 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]