บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Cakkavattiacchariyasuttavaṇṇanā [130] Dasame khattiyaparisāti abhisittā ca anabhisittā ca khattiyā. Te hi kira "rājā cakkavatti nāma abhirūpo pāsādiko hoti, ākāsena vicaranto rajjaṃ anusāsati, dhammiko dhammarājā"ti tassa guṇakathaṃ sutvā savanena dassanamhi samente attamanā honti. Bhāsatīti "kathaṃ tātā rājadhammaṃ pūretha, paveṇiṃ rakkhathā"ti paṭisanthāraṃ karoti. Brāhmaṇesu pana "kathañca ācariyā mante vācetha, antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ 1- vā labhathā"ti evaṃ paṭisanthāraṃ karoti. gahapatīsu "kathaṃ tātā na vo rājakulato daṇḍena vā bandhanena 2- vā pīḷā atthi, sammā devo dhāraṃ anuppavecchati, sassāni sampajjantī"ti evaṃ paṭisanthāraṃ karoti. Samaṇesu "kathaṃ bhante kacci pabbajitaparikkhārā sulabhā, samaṇadhamme nappamajjathā"ti evaṃ paṭisanthāraṃ karotīti. Bhayavaggo tatiyo. ------------The Pali Atthakatha in Roman Book 15 page 379. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8728 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8728 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=524 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6090 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6241 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6241 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]