ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         14. 4. Puggalavagga
                        1. Saṃyojanasuttavaṇṇanā
     [131] Catutthassa paṭhame upapattipaṭilābhiyānīti yehi antarā upapattiṃ paṭilabhati.
Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ
appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa
@Footnote: 1 cha.Ma. sīlaṃ     2 Sī. balinā

--------------------------------------------------------------------------------------------- page380.

Antarā upapatti natthi, yaṃ pana so tattha jhānaṃ samāpajjati, taṃ kusalattā "upapattibhavassa paccayo"tveva saṅkhyaṃ gacchati. Tasmāssa "upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnānī"ti vuttaṃ. Orambhāgiyesu ca appahīnaṃ upādāya sakadāgāmissa avisesena "orambhāgiyāni saṃyojanāni appahīnānī"ti vuttaṃ. Sesamettha uttānameva. 2. Paṭibhāṇasuttavaṇṇanā [132] Dutiye yuttapaṭibhāṇo no muttapaṭibhāṇoti pañhaṃ kathento yuttameva katheti, sīghaṃ pana na katheti, saṇikameva kathetīti attho. Iminā nayena sabbapadāni veditabbāni. 3. Ugghaṭitaññūsuttavaṇṇanā [133] Tatiye catunnampi puggalānaṃ iminā suttena viseso veditabbo:- "katamo ca puggalo ugghaṭitaññū, yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Katamo ca puggalo vipacitaññū, yassa puggalassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū. Katamo ca puggalo neyyo, yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anu- pubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Katamo ca puggalo padaparamo, yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammā- bhisamayo hoti, ayaṃ vuccati puggalo padaparamoti 1- @Footnote: 1 abhi. pu. 36/151/152 catukkapuggalapaññatti

--------------------------------------------------------------------------------------------- page381.

4. Uṭṭhānaphalasuttavaṇṇanā [134] Catutthe uṭṭhānaviriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ na paṭilabhati, ayaṃ uṭṭhānaphalūpajīvī na kammaphalūpajīvī nāma. Cātummahārājike pana deve ādiṃ katvā sabbepi devā uṭṭhānaviriyena vinā puññaphalasseva upajīvanato kammaphalūpajīvino na uṭṭhānaphalūpajīvino nāma. Rājarājamahāmattādayo uṭṭhānaphalūpajīvino ca kammaphalūpajīvino ca. Nerayikasattā neva uṭṭhānaphalūpajīvino na kammaphalūpajīvino. Imasmiṃ sutte puññaphalameva kammaphalanti adhippetaṃ, tañca tesaṃ natthi. 5. Sāvajjasuttavaṇṇanā [135] Pañcame paṭhamo andhabālaputhujjano, dutiyo antarantarā kusalakārako lokiyaputhujjano, tatiyo sotāpanno, sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekanteneva anavajjo. 6-7. Sīlasuttādivaṇṇanā [136-137] Chaṭṭhe paṭhamo lokiyamahājano, dutiyo sukkhavipassako sotāpanno ca sakadāgāmī ca, tatiyo anāgāmī. So hi yasmā taṃkhaṇikampi upapattinimittakaṃ jhānaṃ paṭilabhatiyeva, tasmā sukkhavipassakopi samādhismiṃ paripūrakārīyeva. Catuttho khīṇāsavoyeva. So hi sabbesaṃ līlādīnaṃ paccanīkānaṃ pahīnattā sabbattha paripūrakārī nāma. Sattamepi chaṭṭhe vuttanayeneva puggalaparicchedo veditabbo. 8. Nikkaṭṭhasuttavaṇṇanā [138] Aṭṭhame nikkaṭṭhakāyoti niggatakāyo. 1- Anikkaṭṭhacittoti anupaviṭṭhacitto. Kāyeneva gāmato nikkhanto, cittena araññe vasantopi gāmameva paviṭṭhoti vuttaṃ hoti. Iminā nayena sabbattha attho veditabbo. @Footnote: 1 Ma. vigatakāyo

--------------------------------------------------------------------------------------------- page382.

9. Dhammakathikasuttavaṇṇanā [139] Navame asahitanti atthena asaṃyuttaṃ. Na kusalā hotīti acchekā 1- hoti. Sahitāsahitassāti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho veditabbo. 10. Vādīsuttavaṇṇanā [140] Dasame atthato pariyādānaṃ gacchatīti aṭṭhakathaṃ pucchito pariyādānaṃ parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanatoti byañjanaṃ panassa pavattati na pariyādiyati. Eseva nayo sabbatthāti. Puggalavaggo catuttho. ----------------


             The Pali Atthakatha in Roman Book 15 page 379-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8741&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8741&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6263              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6263              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]