ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          4. Catutthapaṇṇāsaka
                         16. 1. Indriyavagga
                       1. Indriyasuttādivaṇṇanā
     [151] Catutthassa paṭhame saddhādhurena indatthaṃ karotīti saddhindriyaṃ. Sesesupi
eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo.
Tatiye anavajjabalanti niddosabalaṃ. Saṅgahakabalanti saṅgahitabbayuttakānaṃ saṅgaṇhanabalaṃ.
Catutthapañcamāni uttānatthāneva.
                         6. Kappasuttavaṇṇanā
     [156] Chaṭṭhe saṃvaṭṭoti 1- ettha tayo saṃvaṭṭā āposaṃvaṭṭo tejosaṃvaṭṭo
vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo
tejena saṃvaṭṭati. Ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati,
subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā 2- saṃvaṭṭati, vehapphalato heṭṭhā
vātena viddhaṃseti. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Ayamettha
saṅkhepo, vitthārakathā pana visuddhimagge 3- vuttanayeneva veditabbā.
                         7. Rogasuttavaṇṇanā
     [157] Sattame vighātavāti mahicchāpaccayena vighātena dukkhena samannāgato.
Asantuṭṭhoti catūsu paccayesu tīhi santosehi asantuṭṭho. Anavaññapaṭilābhāyāti
parehi anavajānanassa paṭilābhatthāya. Lābhasakkārasilokappaṭilābhāyāti susaṅkhata-
catupaccayasaṅkhātassa lābhasakkārassa ceva vaṇṇabhaṇanasaṅkhātassa silokassa ca
@Footnote: 1 cha.Ma. saṃvaṭṭatīti      2 cha.Ma. vātena    3 visuddhi. 2/258
Paṭibhābhatthāya. Saṅkhāya kulāni upasaṅkamatīti "iti maṃ ete jānissantī"ti jānanatthāya
kulāni upasaṅkamati. Sesapadesupi eseva nayo.
                        8. Parihānisuttavaṇṇanā
     [158] Aṭṭhame gambhīresūti atthagambhīresu. Ṭhānāṭhānesūti kāraṇākāraṇesu.
Na kamatīti na vahati 1- nappavattati. Paññācakkhunti  ettha uggahaparipucchāpaññāpi
vaṭṭati, sammasanapaṭivedhapaññāpi vaṭṭatiyeva.
                         9. Bhikkhunīsuttavaṇṇanā
     [159] Navame ehi tvanti there paṭibaddhacittā taṃ pahiṇituṃ evamāha.
Sasīsaṃ pārupitvāti saha sīsena kāyaṃ pārupitvā. Mañcake nipajjīti vegena mañcakaṃ
paññāpetvā tattha nipajji. Etadavocāti tassā ākāraṃ sallakkhetvā
lobhapahānatthāya saṇheneva asubhakathaṃ kathetuṃ etaṃ avoca. Āhārasambhūtoti āhārena
sambhūto āhāraṃ nissāya vaḍḍhito. Āhāraṃ nissāya āhāraṃ pajahatīti paccuppannaṃ
kavaḷiṅkārāhāraṃ nissāya taṃ evaṃ yoniso sevamāno pubbakammasaṅkhātaṃ āhāraṃ
pajahati. Paccuppannepi pana kavaḷiṅkārāhāre nikantitaṇhā pajahitabbāva.
     Taṇhaṃ pajahatīti idāni evaṃ pavattaṃ paccuppannataṇhaṃ nissāya vaṭṭamūlikaṃ
pubbataṇhaṃ pajahati. Ayaṃ pana paccuppannataṇhā kusalā akusalāti? kusalā.
Sevitabbā na sevitabbāti? sevitabbā. Paṭisandhiṃ ākaḍḍhati nākaḍḍhatīti?
nākaḍḍhati. Ekissāpi pana paccuppannāya sevitabbataṇhāya nikanti pajahitabbāyeva.
So hi nāma āyasmā āsavānaṃ khayā .pe. Upasampajja viharissati, kimaṅgaṃ
panāhanti ettha kiṃ maṅgaṃ panāti kāraṇaparivitakkanametaṃ. Idaṃ vuttaṃ hoti:- so
āyasmā arahattaphalaṃ sacchikatvā viharissati, ahaṃ kena kāraṇena na sacchikatvā
@Footnote: 1 cha.Ma. nāvagāhati
Viharissāmi, sopi hi āyasmā sammāsambuddhasseva putto, ahampi
sammāsambuddhasseva putto, mayhampetaṃ uppajjissatīti. Mānaṃ nissāyāti imaṃ
evaṃ uppannaṃ sevitabbamānaṃ nissāya. Mānaṃ pajahatīti vaṭṭamūlakaṃ pubbamānaṃ pajahati.
Yaṃ nissāya panesa taṃ pajahati, sopi taṇhā viya akusalo ceva sevitabbo ca,
no ca paṭisandhiṃ ākaḍḍhati. Nikanti pana tasmiṃpi pajahitabbāva.
     Setughāto vutto bhagavatāti padaghāto paccayaghāto buddhena bhagavatā kathito.
Iti imehi catūhi aṅgehi there desanaṃ vinivaṭṭente tassā bhikkhuniyā theraṃ
ārabbha uppanno chandarāgo vigacchi. 1- Sāpi theraṃ khamāpetuṃ accayaṃva desesi, theropi
tassā paṭiggaṇhi. Taṃ dassetuṃ athakho sā bhikkhunītiādi vuttaṃ.
                       10. Sugatavinayasuttavaṇṇanā
     [160] Dasame duggahitanti uppaṭipāṭiyā gahitaṃ. Pariyāpuṇantīti vaḷañjenti
kathenti. Padabyañjanehīti ettha padameva atthassa byañjanato byañjananti vuttaṃ.
Dunnikkhittassāti duṭṭhu nikkhittassa uppaṭipāṭiyā ṭhapitassa. Atthopi dunnayo
hotīti aṭṭhakathā nīharitvā kathetuṃ na sakkā hoti. Chinnamūlakoti mūlabhūtānaṃ
bhikkhūnaṃ upacchinnattā chinnamūlako. Appaṭisaraṇoti appatiṭṭho. Bāhullikāti
paccayabāhullikāyaṃ 2- paṭipannā. Sāthalikāti tisso sikkhā sithilaggahaṇena gaṇhanakā.
Okkamane pubbaṅgamāti pañcanīvaraṇāni avagamanato okkamananti vuccanti, tattha
pubbaṅgamāti attho. Paviveketi tividhaviveke. Nikkhittadhurāti nibbiriyā. Idha 3-
pana sabbattha attho veditabbo.
                         Indriyavaggo paṭhamo.
@Footnote: 1 cha.Ma. apagañchi          2 cha.Ma. paccayabāhullāya       3 cha.Ma. iminā nayena



             The Pali Atthakatha in Roman Book 15 page 384-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6313              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]