ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       19. 4. Yodhājīvavagga 1-
                        1. Yodhājīvasuttavaṇṇanā
     [181] Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ
sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.
                        2. Pāṭibhogasuttavaṇṇanā
     [182] Dutiye natthi koci pāṭibhogoti ahamettha 2- pāṭibhogoti evaṃ pāṭibhogo
bhavituṃ samattho nāma natthi. Jarādhammanti jarāsabhāvaṃ. Eseva nayo sabbattha.
                          3. Sutasuttavaṇṇanā
     [183] Tatiye natthi tato dosoti tasmiṃ doso nāma natthīti attho.
                         4. Abhayasuttavaṇṇanā
     [184] Catutthe kicchājīvitakāraṇaṭṭhena rogova rogātaṅko nāma. Phuṭṭhassāti
tena rogātaṅkena samannāgatassa. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati.
Akatakalyāṇotiādīsu kalyāṇaṃ vuccati puññakammaṃ, taṃ akataṃ etenāti akatakalyāṇo.
Sesapadesupi eseva nayo. Puññakammameva hi kosallasambhūtattā kusalaṃ, bhītassa
parittāyakattā 3- bhīruttāṇanti vuccati. Katapāpotiādīsu pāpaṃ vuccati lāmakaṃ
akusalakamamaṃ. Luddanti kakkhaḷakammaṃ. Kibbisanti samalaṃ aparisuddhakammaṃ. Kaṅkhīhotīti
buddhadhammasaṃghaguṇesu ceva sikkhāya ca pubbante ca aparante ca pubbantāparante  ca
paṭiccasamuppāde cāti aṭṭhasu ṭhānesu kaṅkhāya samannāgato hoti. Vicikicchīti
vicikicchāya samannāgato sāsanasaddhamme na niṭṭhaṅgato, uggahaparipucchāvasena niṭṭhaṃ
gantuṃ na sakkoti. Iminā nayena sabbattha attho veditabbo.
@Footnote: 1 cha.Ma. brāhmaṇavagga     2 cha.Ma. ahaṃ te    3 Ma. bhayaparittāṇattā
                      5. Samaṇasaccasuttavaṇṇanā 1-
     [185] Pañcame brāhmaṇasaccānīti brāhmaṇānaṃ saccāni. So tena
na samaṇoti so khīṇāsavo tena saccena "ahaṃ samaṇo"ti taṇhāmānadiṭṭhīhi
na maññati. Sesapadesupi eseva nayo. Yadeva tattha saccaṃ, tadabhiññāyāti yaṃ
tattha "sabbe pāṇā avajjhā"ti paṭipattiyā saccaṃ tathaṃ aviparītaṃ. Iminā vacīsaccaṃ
abbhantaraṃ katvā paramatthasaccaṃ nibbānaṃ dasseti. Tadabhiññāyāti taṃ ubhayampi
abhivisiṭṭhāya paññāya jānitvā. Anudayāya anukampāya paṭipanno hotīti anudayatthāya
ca anukampāya ca yā paṭipadā, taṃ paṭipanno hoti, pūretvā ṭhitoti attho.
Sesapaṭipadāsupi 2- eseva nayo.
     Sabbe kāmāti sabbe vatthukāmā sabbe kilesakāmā. Iti vadaṃ brāhmaṇo
saccaṃ āhāti evampi vadanto khīṇāsavabrāhmaṇo saccameva āha. Sabbe bhavāti
kāmabhavādayo tayopi. Nāhaṃ kvacinīti ettha pana catukkoṭikā suññatā kathitā.
Ayaṃ hi "nāhaṃ 3- kvacinī"ti kvaci attānaṃ na passati. Kassaci kiñcanatasminti
attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātikaṭṭhāne
bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upanetabbaṃ
na passatīti attho. Na ca mama kvacinīti ettha mama saddaṃ tāva ṭhapetvā "na
ca kvaci parassa ca attānaṃ kvaci na passatī"ti ayamattho. Idāni "mama saddaṃ
āharitvā mama kasmiñci kiñcanaṃ natthī"ti yo 4- parassa attā mā kismiñci
kiñcanabhāve atthīti na passati, attano bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ,
parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā
kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ
@Footnote: 1 cha.Ma. brāhmaṇasaccasuttavaṇṇanā       2 Ma. sesapadesupi
@3 Ma. nāma                       4 cha.Ma. so
Passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati,
na parassa attano kiñcanabhāve upanetabbaṃ passatīti. Iti vadaṃ brāhmaṇoti
evaṃ catukkoṭikaṃ suññataṃ vadantopi khīṇāsavabrāhmaṇo tassā paṭipadāya sammā
paṭividdhattā saccameva āha, na musāti sabbesupi vāresu maññanānaṃ pahīnattāyeva
na maññatīti ca attho veditabbo. Ākiñcaññaṃyeva paṭipadanti kiñcanabhāvavirahitaṃ
nippalibodhaṃ niggahaṇameva paṭipadaṃ. Paṭipanno hoti pūretvā ṭhito.
     Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā
sacchikatvā paveditānīti yāni tumhe bhovādibrāhmaṇānaṃ saccāni vadetha, tehi
aññāni mayā imāni bāhitapāpabrāhmaṇassa cattāri saccāni catūhi maggehi
soḷasavidhena kiccena jānitvā paccakkhaṃ katvā paveditāni desitāni jotitānīti
attho. Iti imasmiṃ sutte catūsupi  ṭhānesu khīṇāsavassa vacīsaccameva kathitanti.
                        6. Ummaggasuttavaṇṇanā
     [186] Chaṭṭhe parikassatīti ākaḍḍhiyati. Ummaggoti ummujjanaṃ, paññāgamananti
attho. Paññāeva vā ummujjanaṭṭhena ummaggoti vuccati. So ca 1- paṭibhāṇaṭṭhena
paṭibhāṇaṃ. Cittassa uppannassa vasaṃ gacchatīti ye cittassa vasaṃ gacchanti,
tesaṃyevettha gahaṇaṃ veditabbaṃ. Atthamaññāya dhammamaññāyāti atthañca pāliñca jānitvā.
Dhammānudhammapaṭipanno hotīti lokuttaradhammassa anucchavikaṃ dhammaṃ saha sīlena
pubbabhāgapaṭipadaṃ paṭipanno hoti. Nibbedhikapaññoti nibbijjhanakapañño. Idaṃ
dukkhanti ṭhapetvā taṇhaṃ sesaṃ tebhūmikaṃ khandhapañcakaṃ dukkhanti vuttaṃ 2- hoti.
Paññāyāti maggapaññāya. Ayaṃ dukkhasamudayoti vaṭṭamūlikataṇhā tassa dukkhassa
samudayoti vuttaṃ 2- hoti. Iminā upāyena sesadvayepi attho veditabbo.
Catutthapañhāvissajjanena arahattaphalaṃ kathitanti veditabbaṃ.
@Footnote: 1 cha. sāva     2 cha.Ma. sutaṃ
                        7. Vassakārasuttavaṇṇanā
     [187] Sattame todeyyassāti tudigāmavāsikassa. Parisatīti sannipatitāya
parisāya. Parūpārambhaṃ vattentīti paragarahaṃ pavattenti kathenti. Bālo ayaṃ rājātiādi
yaṃ te upārambhaṃ pavattenti, tassa dassanatthaṃ vuttaṃ. Samaṇe rāmaputteti udake
rāmaputte. Abhippasannoti atikkamma pasanno. Paramanipaccakāranti uttamanipātakiriyaṃ
nīcavuttiṃ. Parihārakāti paricārakā. Yamakotiādīni tesaṃ nāmāni. Tesu hi eko
yamako nāma, eko moggallo nāma, eko uggo nāma, eko nāvindakī nāma,
eko gandhabbo nāma, eko aggivesso nāma. Tyassudanti ettha assudanti
nipātamattaṃ, te attano parisati nisinneti attho. Iminā nayena netīti iminā
kāraṇena anuneti jānāpeti. Karaṇīyādhikaraṇīyesūti paṇḍitehi kattabbakiccesu ca
atirekakattabbakiccesu ca. Vacanīyādhivacanīyesūti vattabbesu ca atirekavattabbesu ca.
Alamatthadasatarehīti ettha atthe passituṃ samatthā alamatthadasā, te atisitvā 1- ṭhitā
alamatthadasatarā, tehi alamatthadasatarehi. Alamatthadasataroti alamatthadasatāya uttaritaro,
chekehi chekataro paṇḍitehi paṇḍitataroti pucchanto evamāha. Athassa te
paṭipucchantā evaṃ bhotiādimāhaṃsu. Iti brāhmaṇo attano sappurisatāya taṃ
eḷeyyarājānampi tassa parivārakepi 2- udakampi rāmaputtaṃ pasaṃsi. Andho viya hi
asappuriso, cakkhumā viya sappuriso, yathā andho neva anandhaṃ na andhaṃ passati, evaṃ
asappuriso neva sappurisaṃ nāsappurisaṃ jānāti. Yathā cakkhumā andhampi anandhampi
passati, evaṃ sappuriso sappurisampi asappurisampi jānāti. Todeyyopi
sappurisatāya asappurise aññāsīti imamatthavasaṃ paṭicca tuṭṭhamānaso brāhmaṇo
acchariyaṃ bho gotamātiādīni vatvā tathāgatassa bhāsitaṃ anumoditvā sakkaritvā 3-
pakkāmi.
                         8. Upakasuttavaṇṇanā
     [188] Aṭṭhame upakoti tassa nāmaṃ. Maṇḍikāputtoti maṇḍikāya putto.
Upasaṅkamīti so kira devadattassa upaṭṭhāko, "kiṃ nu kho satthā mayi attano
@Footnote: 1 Ma. atikkamitvā   2 Sī. paricavakepi, cha.Ma. parivārikepi
@3 cha.Ma. ayaṃ pāṭho na dissati
Santikaṃ upagate 1- vaṇṇaṃ kathessati, udāhu avaṇṇan"ti pariggaṇhanatthaṃ upasaṅkami.
"nerayiko devadatto kappaṭṭho 2- atekiccho"ti 3- vacanaṃ sutvā satthāraṃ ghaṭṭetukāmo
upasaṅkamītipi vadanti. Parūpārambhaṃ vattetīti paragarahaṃ katheti. Sabbo so na
upapādetīti sabbopi so kusaladhammaṃ na uppādeti, attano vā vacanaṃ uppādetuṃ
anucchavikaṃ kātuṃ na sakkoti. Anupapādento gārayho hotīti kusalakammaṃ uppādetuṃ
asakkonto attano ca vacanaṃ upapannaṃ anucchavikaṃ kātuṃ asakkonto gārayho
hoti. Upavajjoti upavaditabbo ca hoti, vajjena vā upeto hoti, sadoso
hotīti attho.
     Atha bhagavā tassa vādaṃ gahetvā tasseva gīvāyaṃ paṭimuñcanto parūpārambhanti-
ādimāha. Ummujjamānakaṃyevāti udakato sīsaṃ ukkhipantaṃyeva. Tattha aparimāṇāpadāti-
ādīsu 4- tasmiṃ akusalanti paññāpane padānipi akkharānipi dhammadesanāpi
aparimāṇāyeva. Itipidaṃ akusalanti idampi akusalaṃ idampi akusalaṃ imināpi kāraṇena
imināpi kāraṇena akusalanti evaṃ akusalapaññattiyaṃ āgatāni padānipi 5- aparimāṇāni.
Athāpi 6- aññenākārena tathāgato taṃ dhammaṃ deseyya, evaṃpissa desanā aparimāṇā
bhaveyya. Yathāha "apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapada-
byañjanan"ti. 7- Iminā upāyena sabbavāresu attho  veditabbo. Yāva dhaṃsī
vatāyanti yāva guṇadhaṃsī vata ayaṃ. Loṇakāradārakoti loṇakāragāmadārako. Yatra hi nāmāti yo
hi nāma. Apasādetabbaṃ 8- maññissatīti ghaṭṭetabbaṃ maññissati. Apehīti apagaccha, mā
me purato aṭṭhāsi, evañca pana vatvā gīvāyaṃ gaṇhāpetvā nikkaḍḍhāpesiyevāti.
@Footnote: 1 Ma. upaṭṭhākassa                     2 Ma. kappaṭṭhāyī
@3 vi.cu. 7/348/144 saṃghabhedakkhandhaka       4 Sī. aparimāṇapadātiādīsu
@5 Sī. āgatāni idānipi, cha.Ma. āgatānipi   6 Ma. tathāpi
@7 Ma. mū. 12/161/125 mahāsīhanādasutta    8 cha.Ma. āsādetabbaṃ
                       9. Sacchikaraṇīyasuttavaṇṇanā
     [189] Navame kāyenāti nāmakāyena. Sacchikaraṇīyāti paccakkhaṃ kātabbā.
Satiyāti pubbenivāsānussatiyā. Cakkhunāti dibbacakkhunā. Paññāyāti jhānapaññāya
vipassanāpaññā sacchikātabbā, vipassanāpaññāya maggapaññā, maggapaññāya
phalapaññā, phalapaññāya paccavekkhaṇapaññā sacchikātabbā, pattabbāti attho.
Āsavānaṃ khayasaṅkhātaṃ pana arahattaṃ paccavekkhaṇavasena paccavekkhaṇapaññāya sacchikaraṇīyaṃ
nāmāti.
                        10. Uposathasuttavaṇṇanā
            [190] Dasame tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato
tuṇhībhūtameva. Bhikkhū āmantesīti paṭipattisampanne bhikkhū pasannehi cakkhūhi
anuviloketvā uppannapāmojjo 1- dhammaṃ thometukāmatāya āmantesi. Apalāpāti
palāparahitā. Itaraṃ tasseva vevacanaṃ. Suddhāti nimmalā. Sāre patiṭṭhitāti sīlādisāre
patiṭṭhitā. Alanti yuttaṃ. Yojanagaṇanānīti 2- ekaṃ yojanaṃ yojanameva, dasapi yojanāni
yojanāneva. Tato uddhaṃ "yojanagaṇanānī"ti vuccati. Idha pana yojanasatampi yojanasahassampi
adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ, pātheyyaṃ gahetvāpi
upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho. Tassattho:- puṭo aṃse
assāti puṭaṃso, tena puṭaṃsena, aṃsena pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.
     Idāni evarūpehi evarūpehi ca guṇehi samannāgatā ettha bhikkhū atthīti
dassetuṃ santi bhikkhavetiādimāha. Tattha devappattāti upapattidevanibbattakaṃ
dibbavihāraṃ dibbavihārena ca arahattaṃ pattā. Brahmappattāti niddosaṭṭhena
brahmabhāvasādhakaṃ brahmavihāraṃ brahmavihārena ca arahattaṃ pattā. Āneñjappattāti
@Footnote: 1 cha.Ma. uppannadhammapāmojjo        2 Sī. yojanagaṇānīti. evamuparipi
Aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattāti
puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho bhikkhave bhikkhu devappatto
hotītiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto
devappatto nāma hoti, catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ
patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ
patto āneñjappatto nāma. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā
tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma
hotīti.
                        Yodhājīvavaggo catuttho.
                        ----------------



             The Pali Atthakatha in Roman Book 15 page 404-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6397              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]