บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Ārabhatisuttavaṇṇanā [142] Dutiye ārabhati ca vippaṭisārī ca hotīti āpattivītikkamavasena ārabhati ceva, tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ paññāvimuttinti arahattasamādhiñceva arahattaphalañāṇañca. Nappajānātīti anadhigatattā na jānāti. Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Na ārabhati vippaṭisārī hotīti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Na ārabhati na vippaṭisārī hotīti na ceva āpattiṃ āpajjati, na ca vippaṭisārī hoti. Tañca @Footnote: 1 cha.Ma. adhimuccitā 2 Sī. ādiyyamukhoti vutto, Ma. ādiyanamukhoti attho @3 cha.Ma. ādheyyamukhoti 4 cha.Ma. paṭibāhetvā Cetovimuttiṃ .pe. Nirujjhantīti arahattaṃ pana appatto hoti. Pañcamanayena khīṇāsavo kathito. Ārabhajāti 1- āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Ārabhaje āsave pahāyāti vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā. Paṭivinodetvāti suddhante ṭhitabhāvappaccavekkhaṇena nīharitvā. Cittaṃ paññañca bhāvetūti vipassanācittañca taṃsampayuttapaññañca bhāvetu. Sesaṃ iminā upāyeneva veditabbanti.The Pali Atthakatha in Roman Book 16 page 55-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1239 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1239 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=142 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3867 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3884 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3884 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]