บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Asappurisadānasuttavaṇṇanā [147] Sattame asakkaccaṃ dānaṃ 4- detīti na sakkaritvā suciṃ katvā deti. Acittīkatvā detīti acittīkārena agāravavasena deti. Apaviṭṭhaṃ 5- detīti na nirantaraṃ deti, athavā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detīti katassa 6- nāma phalaṃ āgamissatīti evaṃ āgamanadiṭṭhiṃ na uppādetvā deti. Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma. Sahatthā detīti āṇattiyā parahatthena adatvā "anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī"ti sahattheneva deti. Āgamanadiṭṭhikoti "anāgatabhāvassa paccayo bhavissatī"ti kammañca vipākañca saddahitvā detīti. @Footnote: 1 Sī. kiñcanāti, cha.Ma. kiñcananti 2 cha.Ma. ayaṃ pāṭho na dissati @3 Sī. anavatthacārikanti avavatthānacārikaṃ, cha.Ma. anavatthacārikanti anavatthānacārikaṃ @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. apaviddhaṃ 6 Sī. kudāssuThe Pali Atthakatha in Roman Book 16 page 57. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1281 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1281 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=147 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4014 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4031 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4031 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]