บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Vitthatasuttavaṇṇanā [2] Dutiye kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni kāyaduccaritādīni hiriyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho. Āraddhaviriyoti paggahitaviriyo anosakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu anoropitadhuro anosakkitaviriyo. @Footnote: 1 cha.Ma. assaddhiye 2 cha.Ma. ahirike 3 cha.Ma. anottappe 4 cha.Ma. kosajje Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgībhūto. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Nibbedhikāyāti sā ca vinivijjhanato 1- nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapaññā samucchedavasena anibbiddha- pubbaappadālitapubbalobhakkhandhadosakkhandhamohakkhandhe nibbijjhati padāletīti nibbedhikā, vipassanāpaññā tadaṅgavasena nibbedhikā, maggapaññāya paṭilābha- saṃvattanato tibbipassanā 2- nibbedhikāti vattuṃ vaṭṭati. Sammādukkhakkhayagāminiyāti idhāpi maggapaññā sammā hetunā nayena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti sammādukkhakkhayagāminī nāma, vipassanāpaññā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ sutte pañca balāni missakāneva kathitāni, tathā pañcame.The Pali Atthakatha in Roman Book 16 page 1-2. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=13 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=13 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=2 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=20 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=18 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=18 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]