![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Catutthapaṇṇāsaka 16. 1. Saddhammavagga 1. Paṭhamasammattaniyāmasuttavaṇṇanā [151] Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu "kiṃkathā nāma esā"ti vadanto kathaṃ paribhoti nāma. "kinnāmesa katheti, kiṃ ayaṃ jānātī"ti vadanto kathikaṃ 1- paribhoti nāma. "mayaṃ kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ balan"ti vadanto attānaṃ paribhoti nāma. Vipariyāyena sukkapakkho veditabbo.The Pali Atthakatha in Roman Book 16 page 59. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1310 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1310 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=151 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4079 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4087 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4087 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]