ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                    2. Dutiyaāghātapaṭivinayasuttavaṇṇanā
     [162] Dutiye āghāto etesu paṭivinetabbotipi 2- āghātapaṭivinayā.
Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayāti 3- hi
paṭivinayavatthūnaṃpi paṭivinayakāraṇānaṃpi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pañca hi
puggalā paṭivinayavatthū honti pañcahi upamāhi pañca paṭipattiyo paṭivinayakāraṇāni.
Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādanti kāle kāle samathavipassanā-
cittassa uppannokāsasaṅkhātaṃ vivarañceva saddhāya pasannabhāvasaṅkhātaṃ 4- pasādañca labhati.
@Footnote: 1 cha.Ma. saṇṭhahati  2 Ma. paṭivinodetabboti  3 cha.Ma. paṭivinayoti
@4 cha.Ma. saddhāsampannabhāvasaṅkhātaṃ

--------------------------------------------------------------------------------------------- page62.

Rathiyāyāti antaravīthiyaṃ. Nantakanti pilotikakhaṇḍaṃ. Niggahitvāti akkamitvā. Yo tattha sāroti yaṃ tattha thiraṭṭhānaṃ. Taṃ paripātetvāti taṃ luñcitvā. Evameva khoti ettha paṃsukūliko viya mettāvihārī daṭṭhabbo, rathiyā 1- nantakaṃ viya veripuggalo, dubbalaṭṭhānaṃ viya aparisuddhakāyasamācāratā, thiraṭṭhānaṃ viya parisuddhavacīsamācāratā, dubbalaṭṭhānaṃ chaḍḍetvā thiraṭṭhānaṃ ādāya gantvā sibbitvā rajitvā pārupitvā vicaraṇakālo viya aparisuddhakāyasamācārataṃ amanasikatvā parisuddhavacīsamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo. Sevālapaṇakapariyonaddhāti sevālena ca udakapappaṭakena ca paṭicchannā. Ghammaparetoti ghammena anugato. Kilantoti maggakilanto. Tasitoti taṇhābhibhūto. Pipāsitoti pānīyaṃ pātukāmo. Apaviyūhitvāti apanetvā. Pivitvāti pasannaṃ udakaṃ pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sevālapaṇakaṃ viya aparisuddhavacīsamācāratā, pasannaṃ udakaṃ viya parisuddhakāyasamācāratā, sevālapaṇakaṃ apaviyūhitvā 2- pasannodakaṃ pivitvā gamanaṃ viya aparisuddhavacīsamācārataṃ amanasikatvā parisuddhakāyasamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo. Khobhessāmīti cālessāmi. Loḷessāmīti ākulaṃ karissāmi. Appeyyampi naṃ karissāmīti pivituṃ asakkuṇeyyaṃ karissāmi. Catuguṇḍikoti 3- jānūhi ca hatthehi ca bhūmiyaṃ patiṭṭhānena catuguṇḍiko hutvā. Gopītakaṃ pivitvāti gāviyo viya mukhena ākaḍḍhanto 4- pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, gopadaṃ viya veripuggalo, gopade 5- parittaṃ udakaṃ viya tassabbhantare parittaguṇo, catuguṇḍikassa gopītakaṃ pivitvā pakkamanaṃ viya tassa @Footnote: 1 cha.Ma. rathiyāya 2 cha.Ma. apabyūhitvā 3 cha.Ma. catukkuṇḍikoti. evamuparipi @4 cha.Ma. ākaḍḍhento 5 Ma. gopadake

--------------------------------------------------------------------------------------------- page63.

Aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ. Ābādhikoti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissāti puratopi bhaveyya. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, paṭirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā. Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatiṭṭhāti samatiṭṭhā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabba- dvārapuriso, nhātvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.


             The Pali Atthakatha in Roman Book 16 page 61-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1367&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1367&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4365              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]