ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         6. Nirodhasuttavaṇṇanā
     [166] Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva
dhamme aññaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya.
Kavaḷiṅkārāhārabhakkhānaṃ 1- devānanti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyanti
jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti loḷudāyī. 2- So hi
"manomayan"ti sutvā "āruppe na bhavitabban"ti paṭibāhi. Thero "sāriputto
kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī"ti evaṃ bālānaṃ
laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.
     Atthi nāmāti apadissanatthe 3- nipāto. Teneva cettha "ajjhupekkhissathā"ti
anāgatavacanaṃ kataṃ. Ayaṃ hettha attho:- ānanda tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ
ajjhupekkhatha, na vo evaṃ parisahāmi 4- na sahāmi nādhivāsemīti. Kasmā pana bhagavā
ānandattheraṃyeva evamāhāti?  dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ
vadantoyeva 5- paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa
esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā
tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ.
     Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaññevettha upavānaṃ
paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe
āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ
okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni.
Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Khaṇḍiccādīhi
kāraṇehi sabrahmacāriṃ 6- sakkareyyunti ayañcettha adhippāyo.
@Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānaṃ  2 cha.Ma. lāḷudāyī  3 cha.Ma. amarisanatthe
@4 Sī.,Ma. evaṃ marisāmi, cha. etaṃ marisayāmi  5 cha.Ma. vadanto  6 cha.Ma. kiṃ
@khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ



             The Pali Atthakatha in Roman Book 16 page 64. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1421              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1421              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4499              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]