ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page64.

6. Nirodhasuttavaṇṇanā [166] Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya. Kavaḷiṅkārāhārabhakkhānaṃ 1- devānanti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyanti jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti loḷudāyī. 2- So hi "manomayan"ti sutvā "āruppe na bhavitabban"ti paṭibāhi. Thero "sāriputto kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī"ti evaṃ bālānaṃ laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami. Atthi nāmāti apadissanatthe 3- nipāto. Teneva cettha "ajjhupekkhissathā"ti anāgatavacanaṃ kataṃ. Ayaṃ hettha attho:- ānanda tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ ajjhupekkhatha, na vo evaṃ parisahāmi 4- na sahāmi nādhivāsemīti. Kasmā pana bhagavā ānandattheraṃyeva evamāhāti? dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ vadantoyeva 5- paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ. Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaññevettha upavānaṃ paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni. Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Khaṇḍiccādīhi kāraṇehi sabrahmacāriṃ 6- sakkareyyunti ayañcettha adhippāyo. @Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānaṃ 2 cha.Ma. lāḷudāyī 3 cha.Ma. amarisanatthe @4 Sī.,Ma. evaṃ marisāmi, cha. etaṃ marisayāmi 5 cha.Ma. vadanto 6 cha.Ma. kiṃ @khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ


             The Pali Atthakatha in Roman Book 16 page 64. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1421&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1421&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4499              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]