ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       9. Khippanisantisuttavaṇṇanā
     [169] Navame khippaṃ nisāmayati upadhārayatīti khippanisanti. 5- Suggahitaṃ katvā
gaṇhātīti suggahitaggāhī. Atthakusaloti aṭṭhakathāya cheko. Dhammakusaloti pāliyaṃ
cheko. Niruttikusaloti niruttivacanesu cheko. Byañjanakusaloti akkharappabhede
cheko. Pubbāparakusaloti atthapubbāparaṃ dhammapubbāparaṃ padapubbāparaṃ 6-
akkharapubbāparaṃ 7- anusandhipubbāparanti imasmiṃ pañcavidhe pubbāpare cheko. Tattha
atthapubbāparakusaloti heṭṭhā atthena upari atthaṃ jānāti, upari atthena
heṭṭhā atthaṃ jānāti. Kathaṃ? so hi heṭṭhā atthaṃ ṭhapetvā upari atthe
vutte "heṭṭhā attho atthī"ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe
@Footnote: 1 cha. codetabbo. evamuparipi  2 cha.Ma. puggalaṃ pana upaparikkhitvā
@3 cha.Ma. upadahātabboti  4 cha.Ma. upanetabbo  5 Sī.,Ma. khippanisantī
@ 6 cha.Ma. ayaṃ pāṭho na dissati  7 cha.Ma. byañjanapubbāparaṃ
Vuttepi "upari attho atthī"ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte
"ubhato attho atthī"ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthesu
vuttesu 1- "majjhe attho atthī"ti jānāti. Dhammapubbāparādīsupi eseva nayo.
Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu
abhiññāsu āgatāsu "yathānusandhiṃ yathānupadacchedaṃ 2- suttanto gato"ti jānāti.
Diṭṭhivasena āraddhe upari saccesu āgatesupi "yathānusandhinā gato"ti jānāti.
Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathā-
vasena āraddhe upari dasakathāvatthūsu 3- āgatesupi "yathānusandhinā gato"ti jānātīti.



             The Pali Atthakatha in Roman Book 16 page 65-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1457              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1457              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4666              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4723              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4723              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]