ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      2. Doṇabrāhmaṇasuttavaṇṇanā
     [192] Dutiye tvaṃpi noti tvaṃpi nu. Pavattāroti pavattayitāro. Yesanti
yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi
porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ,
vācitanti attho. Samihitanti samupabyuḷhaṃ rāsikataṃ piṇḍaṃ katvā ṭhapitanti
attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti
anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ.
Bhāsitamanubhāsantīti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantīti tehi
sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.
Seyyathīdanti te katameti attho. Aṭṭhakotiādīni 3- tesaṃ nāmāni. Te kira dibbena
cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha
saṃsandetvā mante ganthesuṃ. Apare 4- pana brāhmaṇā pāṇātipātādīni pakkhipitvā
tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssumeti ettha
assūti nipātamattaṃ, te brāhmaṇā ime pañca brāhmaṇe paññāpentīti attho.
     Mante adhiyamānoti vede sajjhāyanto gaṇhanto. Ācariyadhananti ācariyapadakkhiṇaṃ 5-
ācariyabhāgaṃ. Na issatthenāti na yodhājīvakammena uppādeti. Na rājaporisenāti na
rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyāti suddhāya bhikkhācariyāyaeva. Kapālaṃ
anatimaññamānoti taṃ bhikkhābhājanaṃ anatimaññamāno. So hi
@Footnote: 1 Sī. ganthanatthaṃ  2 cha.Ma. avadihitvā
@3 ka. aṭṭakotiādīni  4 Sī. aparāparā, cha. aparāpare  5 cha. ācariyadakkhiṇaṃ
Puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhitā "ahaṃ aṭṭhacattāḷīsa vassāni
komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ
me dethā"ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi
sataṃpi sahassaṃpi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti.
Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇabrāhmaṇo brahmasamo hotīti evaṃ
brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.
     Neva kayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na
parena vikkayaṃ katvā dinnaṃ. Udakūpasaṭṭhanti udakena upasaṭṭhaṃ pariccattaṃ. So
hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati.
"kasmā ṭhitosī"ti vutte "ahaṃ aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ cariṃ,
taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā"ti vadati. Te dārikaṃ ānetvā
tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpasaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati.
Atimiḷhajoti atimiḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa etā. Na
davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃ uppādetvāti
dhītaraṃ vā puttaṃ vā uppādetvā "idāni paveṇi ghaṭiyissatī"ti nikkhamitvā
pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti
dibbavihārehi samannāgatattā devasamo nāma hoti.
     Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā
puttapemaṃ puttassādo uppajjati, taṃ paṭṭhayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti
kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.



             The Pali Atthakatha in Roman Book 16 page 72-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1604              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1604              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5257              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]