ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       4. Kāraṇapālīsuttavaṇṇanā
     [194] Catutthe kāraṇapālīti pāloti tassa nāmaṃ, rājakulānaṃ pana kammantaṃ 1-
kāretīti kāraṇapālī nāma jāto. Kammantaṃ kāretīti pātova uṭṭhāya dvāraṭṭālaka-
pākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇanti evaṃnāmakaṃ
anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni
gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ
āgacchati, idaṃ brāhmaṇassa devasikaṃ vattaṃ. 2- Taṃ so evaṃ vattaṃ katvā āgacchantaṃ
addasa. Etadavocāti "ayaṃ brāhmaṇo paññavā ñāṇuttaro, kahaṃ nu kho pātova
gantvā āgacchatī"ti cintetvā anukkamena santikaṃ āgataṃ sañjānitvā "handa
kuto"tiādivacanaṃ 3- avoca.
     Tattha divā divasassāti divasassapi divā, majjhantikakāleti attho. Paṇḍito
maññatīti 4- bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti
ayamettha attho. Ko cāhambhoti bho samaṇassa. Gotamassa paññāveyyattiyajānane
ahaṃ ko nāma. Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto
cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena nāma kāraṇena
jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa
tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa
pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā
hi paṭhaviṃ vā ākāsaṃ vā sametukāmena tappamāṇo 5- daṇḍo vā rajju vā
laddhuṃ vaṭṭati, samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva
sabbaññutañāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeṇḍitaṃ kataṃ.
Uḷārāyāti uttamāya seṭṭhāya. Ko cāhambhoti bho ahaṃ samaṇassa gotamassa
pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena
pasaṃsissāmi.
@Footnote: 1 cha.Ma. kammante  2 cha.Ma. vattanti  3 cha.Ma. handa kuto nūtiādivacanaṃ
@4 cha.Ma. maññeti  5 Sī. tappamāṇova, Ma. appamāṇo
     Pasatthapasatthoti sabbaguṇānaṃ upari varehi sabbalokapasatthehi attano
guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi  campakapupphaṃ
vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva
pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi.
Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na
tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi
attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa
aññena pasaṃsanakiccaṃ atthi.
     Pasatthehi vā pasatthotipi pasatthapasattho. Ke pana pasatthā nāma? rājā
Pasenadikosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā
licchavī  vajjīraṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā aññehi te
te khattiyā tehi tehi jānapadehi pasatthā, caṅkīādayo brāhmaṇā brāhmaṇagaṇehi,
anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhādikā upāsikā anekasatāhi
upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi,
uppalavaṇṇātherīādikā mahāsāvikā anekehi bhikkhunīsatehi, sāriputtattherādayo
mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi,
mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi
dasabalaṃ thomenti vaṇṇenti pasaṃsanti. Iti bhagavā "pasatthapasattho"ti vuccati.
Atthavasanti atthānaṃ vasaṃ. 1-
     Athassa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi bho purisotiādimāha.
Tattha aggarasaparitittoti bhojanarasesu pāyāso, sneharasesu gosappi, kasāvarasesu
khuddakamadhu anelakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma.
@Footnote: 1 cha. atthānisaṃsaṃ
Tesu yena kenaci parititto ākaṇṭhappapamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ
hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti
attho. Sesesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ
puthusamaṇabrāhmaṇappavādānanti ye aññesaṃ puthusamaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā,
tesaṃ. Na pihetīti na paṭṭheti, te kathiyamāne sotuṃpi na icchati.
Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti
sālipiṭṭhaṃ bhajjetvā 1- catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva.
Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena
anāsittakaṃ ojavantaṃ paṇītarasaṃ.
     Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa.
Surabhigandhanti sugandhagandhaṃ. 2- Darathādayo ca 3- vaṭṭadarathā vaṭṭakilamathā
vaṭṭapariḷāhāeva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ
mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yaṃ ca
jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva
yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi
nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.



             The Pali Atthakatha in Roman Book 16 page 75-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1670              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5552              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]