ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Mahāsupinasuttavaṇṇanā
     [196] Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānañca
atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha
supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā
devatopasaṃhārato vā pubbanimittato vāti.
     Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ
passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena
gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya. Anubhūtapubbato passanto
pubbe anubhūtaṃ 1- ārammaṇaṃ passati. Devatopasaṃharato passantassa devatā
atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni
ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni
passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa
vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattassa mātā viya
puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto
ime pañca mahāsupine viya cāti.
     Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ 2- passati, na taṃ saccaṃ
@Footnote: 1 cha.Ma. anubhūtapubbaṃ  2 cha.Ma. supine
Hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi
devatā upāyena vināsetukāmā viparītaṃpi katvā dassenti. Yaṃ pana pubbanimittato
passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi
supinabhedo hotiyeva.
     Taṃ panetaṃ catubbidhaṃpi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā,
asekhā na passanti pahīnavipallāsattā. Kiṃ pana taṃ passanto sutto passati
paṭibuddho, udāhu neva sutto na paṭibuddhoti? kiṃ cettha yadi tāva sutto passati,
abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ
vā rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni
uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho
passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame
anāpatti nāma natthi. Supinaṃ passantenapi kate vītikkame ekantaṃ anāpattieva. Atha
neva sutto na paṭibaddho passati, na nāma passati. Evañca sati supinassa abhāvo
āpajjati? na abhāvo. Kasmā? yasmā kapimiddhapareto passati. Vuttañhetaṃ
"kapimiddhapareto kho mahārāja supinaṃ passatī"ti.
     Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā
lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā
lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto
supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante
cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni
karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe
abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ
asamattho. Pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti.
Kiñcāpi vipākaṃ deti, athakho avisaye uppannattā abbohārikāva supinante
cetanā. 1- So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā
paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā
pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti.
Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ.
     Ime pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno,
na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā,
eko sabbaññubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine
passīti? "sve buddho bhavissāmī"ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi.
Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhujitvā
nisinno cintesi "sace mayā kapilavatthunagare ime supinā diṭṭhā assu,
pitumahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho
pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭiggaṇhissāmī"ti.
Tato "idaṃ imassa pubbanimittaṃ, idaṃ imassā"ti sayameva supine pariggaṇhitvā 2-
uruvelagāme sujātāya dinnapāyāsaṃ paribhuñjitvā bodhimaṇḍaṃ āruyha sambodhiṃ 3-
patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pañca
mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi.
     Tattha mahāpaṭhavīti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpaṭhavī. Mahāsayanaṃ
ahosīti sirisayanaṃ ahosi. Ohitoti ṭhapito. So pana na udakasmiṃyeva ṭhapito
ahosi, athakho pācīnasamuddassa uparūparibhāgena 4- gantvā pācīnacakkavāḷamatthake
ṭhapito ahosīti veditabbo. Pacchime samudde dakkhiṇe samuddeti etesupi eseva
nayo. Tiriyā nāma tiṇajātīti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ
@Footnote: 1 cha. supinantacetanā            2 cha.Ma. paṭiggaṇhitvā
@3 cha.Ma. bodhiṃ                      4 cha.Ma. uparibhāgena
Āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa
passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ
aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ
āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi
abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko
lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā
parisuddhā. Mahato miḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūpari
caṅkamatīti matthakamatthake caṅkamati. Dīghāyukabuddhā pana tiyojanike miḷhapabbate
anupavisitvā nisinnā viya honti.
     Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha
pubbanimittehi paṭilābhaṃ dassetuṃ yampi bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā
buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷa-
mahāpaṭhaviṃ sirisayanabhisiṃ 1- addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavanta-
pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutañāṇabimbohanassa pubbanimittaṃ.
Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve
pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ  addasa, taṃ tīsu bhavesu avakujjānaṃ
sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummiletvā passanto viya
ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi,
taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pālinayeneva 2- veditabbanti.



             The Pali Atthakatha in Roman Book 16 page 78-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1749              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1749              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5639              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]