บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Nissāraṇīyasuttavaṇṇanā [200] Dasame nissāraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuñña- sabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti na patiṭṭhahati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evaṃ paṭilīyati na sampasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamaj- jhānaṃ, tadassa 2- manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena nibbānaṃ disvā "puna kāmā nāma natthī"ti jānāti. Tassa cittaṃ accantanissaraṇa- meva. Sesapadesupi eseva nayo. Ayaṃ pana viseso:- dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. @Footnote: 1 cha.Ma. na kālavassanti 2 cha.Ma. tamassa Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇañcettha arahattaphalaṃ yojetabbaṃ. Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattappattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno "puna sakkāyo natthī"ti uppannaarahattaphala- samāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇanirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetītiādimāha. Tattha nānusetīti na nibbattati. Ananusayāti anibbattiyā. Sesamettha uttānatthamevāti. Brāhmaṇavaggo pañcamo. Catutthapaṇṇāsako niṭṭhito. ---------------The Pali Atthakatha in Roman Book 16 page 82-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1840 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1840 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=200 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5677 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5751 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5751 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]