ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                     8-9.  Anuttariyasuttādivaṇṇanā
     [8-9] Aṭṭhame anuttariyānīti aññena uttaritarena rahitāni niruttarāni.
@Footnote: 1 cha.Ma. asamapekkhanena  2 Ma. abhiññāpaṭipāṭi

--------------------------------------------------------------------------------------------- page96.

Dassanānuttariyanti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu. Hatthiratanādīnañhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṃghassa vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāya savanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayapūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussatānuttariyaṃ. Tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni.


             The Pali Atthakatha in Roman Book 16 page 95-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=6744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=6647              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=6647              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]