ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Mahānāmasuttavaṇṇanā
     [10] Dasame mahānāmoti dasabalassa cūḷapituputto eko sakyarājā. Yena
bhagavā tenupasaṅkamīti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni
gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo.
Sikkhāttayasāsanaṃ etena viññātanti viññātasāsano. Iti ayaṃ rājā
"sotāpannassa nissayavihāraṃ pucchāmī"ti pucchanto evamāha.
     Nevassa rāgapariyuṭṭhitanti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ.
Ujugatanti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe
ārabbha. Atthavedanti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedanti pāliṃ
nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasañhitanti pāliñca aṭṭhakathañca
@Footnote: 1 cha.Ma. buddhaguṇārammaṇā sati
Nissāya uppannaṃ. Pamuditassāti duvidhena pāmojjena pamuditassa. Pīti jāyatīti
pañcavidhā pīti nibbattati. Kāyo passambhatīti nāmakāyo ca karajakāyo ca
darathapaṭippassaddhiyā paṭippassambhati. Sukhanti kāyikacetasikasukhaṃ. Samādhiyatīti
ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyāti rāgadosamohavisamagatesu sattesu.
Samappattoti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyāti sadukkhāya. Dhammasotaṃ
samāpannoti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetīti
buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo.
Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃpi
imasmiṃ sutte sotāpannova kathitoti.
                        Āhuneyyavaggo paṭhamo.
                         ---------------



             The Pali Atthakatha in Roman Book 16 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2142              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2142              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=6756              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=6654              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=6654              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]