ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       3. Nissāraṇīyasuttavaṇṇanā
     [13] Tatiye nissāraṇīyā dhātuyoti nissaraṇadhātuyova. 2- Mettā hi kho me
cetovimuttīti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva
mettācetovimutti nāma. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti
yuttayānasadisā katā. Vatthukatāti patiṭṭhā katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti
samantato citā ācitā upacitā. Susamāraddhāti suppaguṇakaraṇena suṭṭhu
samāraddhā. Pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa
vacanīyoti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā "mā evaṃ bhaṇī"ti
vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ
byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato
vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā "puna byāpādo natthī"ti
tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa.
Etenupāyena sabbattha attho veditabbo.
     Animittācetovimuttīti balavavipassanā. Dīghabhāṇakā ca 3- arahattaphalasamāpattīti
vadanti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā
animittāti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anussaraṇasabhāvaṃ.
@Footnote: 1 cha.Ma. avivadanatthāya  2 Ma. nissaṭadhātuyova  3 cha.Ma. pana
     Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti.
Ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ
kathaṃkathāsallaṃ. Mā hevantissa vacanīyoti sace te paṭhamamaggavajjhā vicikicchā
uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā "mā abhūtaṃ bhaṇī"ti 1- vāretabbo.
Asmīti mānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe
puna asmimāno natthīti arahattamaggo "asmīti mānasamugghāto"ti vutto. Iti
imasmiṃ sutte abhūtabyākaraṇannāma kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 104-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2326              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2326              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=6886              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=6808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=6808              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]