บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Bhayasuttavaṇṇanā [23] Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. 2- Saṅgo paṅko ca ubhayanti saṅgo paṅko ca idaṃpi ubhayaṃ. Ete kāmā pavuccanti, yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca sambhave paccayabhūte. Anupādā vimuccantīti anupādiyitvā vimuccanti. Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhi- nibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.The Pali Atthakatha in Roman Book 16 page 109. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2441 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2441 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=294 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7356 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7301 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7301 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]